Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 689
________________ . २८१ एकाशीत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १९११ पौरुषं तस्य याथात्म्यं फलसाधनमेव च । तस्याऽऽवसथदेहं च कर्माद्यापि चतुष्टयम् ॥ तव प्रोक्तं मया देवि किमन्यच्छ्रोतुमिच्छसि ।। १८० इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे विष्णुपूजाविधानवैष्णवाचारकथन नामाशीत्यधिकद्विशततमोऽध्यायः ॥ २८० ॥ आदितः श्लोकानां समष्ट्यङ्काः-४८२५७ अथैकाशीत्यधिकद्विशततमोऽध्यायः । rary वसिष्ठ उवाचएवमुक्ता तु सा देवी पतिना शूलपाणिना । प्रणिपत्य महात्मानमुवाच प्राञ्जलिस्तदा ॥ १ पार्वत्युवाचसाधूक्तं हि त्वया नाथ वैष्णवं धर्ममुत्तमम् । गुह्याद्गुह्यतमं विष्णोः स्वरूप परमात्मनः॥ २ धन्याऽस्मि कृतकृत्याऽस्मि सर्वदेवनमस्कृत । तव प्रसादाद्देवेशमर्चयामि सनातनम् ॥ वसिष्ठ उवाचततस्तद्वचनं श्रुत्वा भवत्रिपुरहान्त(घात) कः । समाश्लिप्यावदद्देवीं प्रहृष्टेनान्तरात्मना ॥ ४ रुद्र उवाचसाधु साधु महादेवि साधु साधु वरानने । अर्चयस्व हृषीकेशं लक्ष्मीभर्तारमच्युतम् ॥ कृतकृत्योऽस्म्यहं भद्रे वैष्णव्या भार्यया त्वया । गुरुणा तव चार्वङ्गि वामदेवेन धीमता ॥ ६ अनुज्ञाताऽर्चयस्वेशं पुराणं पुरुषोत्तमम् । गुरूपदेशमार्गेण पूजयित्वैव केशवम् ॥ प्रामोति वाञ्छितं सर्व नान्यथा भूधरात्मजे ॥ वसिष्ठ उवाचएवमुक्ता तदा देवी वामदेवान्तिकं नृप । जगाम सहसा हृष्टा विष्णुपूजनलालसा ॥ ८ समेत्य तं गुरुं देवी पूजयित्वा प्रणम्य च । विनता पाञ्जलिर्भूत्वा उवाच मुनिसत्तमम् ॥ ९ पार्वत्युवाचभगवंस्त्वत्प्रसादेन सम्यगाराधनं हरेः। करिष्यामि द्विजश्रेष्ठ त्वमनुज्ञातुमर्हसि ॥ १० वसिष्ठ उवाचइत्युक्तस्तु तया देव्या वामदेवो महामुनिः । तस्यै मत्रवर श्रेष्ठं ददौ स विधिना गुरुः॥ ११ नाम्नां सहस्रं विष्णोश्च प्रोक्तवान्मुनिसत्तमः । निवेदयित्वा पूजाया विधानमपि देशिकः ॥ उवाच परमप्रीत्या पार्वती संशितव्रताम् ॥ वामदेव उवाचअर्चयित्वा हृषीकेशं प्रातर्नित्यं वरानने । सहस्रनामपठनं कुरुष्व तदनन्तरम् ॥ वसिष्ठ उवाचइन्युक्ता तेन गुरुगा प्रहृष्टेनान्तरात्मना । पूजयित्वा नमस्कृत्य पुनरायात्स्वमालयम् ॥ १४ शिक्षिना गुरुणा तेन वामदेवेन पार्वती । ततः कतिपयाहःसु द्वादश्यां वृषभध्वजः॥ १५ १ रु. ख. च. ज. झ. अ. द. फ. विशिष्टं ।

Loading...

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697