Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८३२
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे
अथ त्रिषष्ट्यधिकद्विशततमोऽध्यायः ।
श्रीपार्वत्युवाचपापण्डानां च संवादं वर्जयेदिति यत्त्वया । उक्तं महेश भगवश्वपचादतिगर्हितम् ।। ते या(की दशाः समाख्याताः कैलिङ्गैश्चिह्निता भुवि ।
रुद्र उवाचयेऽन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः । नारायणाजगन्नाथात्ते वे पापण्डिनस्तथा ॥ २ कपालभस्मास्थिधरा ये ह्यवेदिकलिङ्गिनः । ऋते वनस्थाश्रमाच्च जटावल्कलधारिणः ॥ ३ अवैदिकक्रियोपेतास्ते वै पाषण्डिनस्तथा । शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नः प्रियतमैहरेः॥ ४ रहिता ये द्विना देवि ते वै पापण्डिनः स्मृताः। श्रुतिस्मृत्युदिताचारं यस्तु नाऽऽचरति द्विजः ५ .. [*स पाखण्डीति विज्ञेयः सर्वलोकेषु गर्हितः । विना वै भगवत्पीत्या ते वै पाखण्डिनः स्मृताः] समस्तयज्ञभोक्तारं विष्णुं ब्रह्मण्यदेवतम् । उदिश्य देवता एव जुहोति च ददाति च ॥ ७ स पाषण्डीति विज्ञेयः स्वतत्रश्चापि कर्मसु । स्वातन्त्र्यात्कुरुते यस्तु कर्म वेदोदितं महत् ॥ ८ यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । समत्वेनैव वीक्षेत स पापण्डी भवेत्सदा ॥ ९ अवस्थात्रितये यस्तु मनोवाकायकर्मभिः । वासुदेवं न जानाति स पाषण्डी भवेविजः॥ १० किमत्र बहुनोक्तेन ब्राह्मणा येऽप्यवैष्णवाः । न स्पष्टव्या न वक्तव्या न द्रष्टव्याः कदाचन ११ .
[वसिष्ठ उवाचएवं श्रुत्वा च सा देवी शंकरेणाभिभापितम् । विस्मयं परमं गत्वा पुनः प्रोवाच भामिनी]॥१२
पार्वत्युवाचभगवन्परमं गुह्यं पृच्छामि सुरसत्तम । मयि प्रीत्या समाचश्व संशयो वर्तते भृशम् ॥ १३ कपालभस्मचर्मास्थिधारणं श्रुतिगर्हितम् । तत्त्वया धार्यते देव हितं केन हेतुना ॥ १४ । स्त्रीचापल्येन देवेश पृच्छामि त्वां महामते । महानुभावात्कथितं न कर्तव्यं महेश्वर ॥ १५ त्वयेति न पुरा प्रोक्तं विस्तरेण महाप्रभो । अकर्तव्यमिति प्रश्नं क्षन्तुमर्हसि मे प्रभो ॥ १६
वसिष्ठ उवाचइति देव्या हरः पृष्टो रहस्य जनजिते । उवाच परमं गुह्यं यद्यदाचरितं स्वकम् ॥ १७
श्रीरुद्र उवाचशृणु देवि प्रवक्ष्यामि यद्गुह्यं परमाद्भुतम् । न वक्तव्यं त्वया देवि जनेषु कथितं मया ॥ १८ अपृथक्त्वाच्छरीरस्य वक्ष्यामि तव सुव्रते। नमुच्याद्या महादैत्याः पुरा स्वायंभुवेऽन्तरे ॥ १९ महाबला महावीर्या महावीरा महौजसः । सर्वे विष्णुरताः शुद्धाः सर्वपापविवर्जिताः॥ २० त्रयीधर्मयुताः सर्वे भग्ना इन्द्रपुरोगमाः । विष्णोः समीपमागम्य भयार्ताः शरणं गताः॥ २१
देवा ऊचुःअजेयान्सर्वदेवानां तपोनिभृतकल्मपान् । त्वमेवैतान्महादैत्याओतुमर्हसि केशव ॥ २२
~.
* धनश्चिहान्तर्गत: पाठो झ. पुस्तकस्थः । + धनश्चिहान्तर्गतः पाठो झ. पस्तकस्थः ।
१ झ. फ. 'बलपरीवारा महावीर्या म। २ झ. फ. सर्वधर्मर ।

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697