Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२३८
२६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८५९ महेश्वर उवाचइत्युक्तः स तदा रामः संप्रहस्याब्रवीद्वचः ।।
राम उवाचराज्ञो दशरथस्याहं पुत्रो राम इतीरितः । असौ ममानुजो धन्वी लक्ष्मणो नाम चानघः २३६ पत्नी चेयं च मे सीता जनकस्याऽऽत्मजा प्रिया । पितुर्वचननिर्देशादहं वनमिहाऽऽगतः॥२३७ विचरामो महारण्यमृषीणां हितकाम्यया । आगताऽसि किमर्थं त्वमाश्रमं मम सुन्दरि ।। का वं कस्य कुले जाता सर्व सत्यं वदव मे ।।
महेश्वर उवाचइत्युक्ता सा तु रामेण प्राह वाक्यमशङ्किता ।
२३९ राक्षस्युवाचअहं विश्रवसः पुत्री रावणस्य स्वसा नृप । नाम्ना शूर्पणखा नाम त्रिषु लोकेषु विश्रुता ॥२४० इदं च दण्डकारण्यं भ्रात्रा दसं मम प्रभो । भक्षयन्त्यषिसंघान्यै विचरामि महावने ॥ २४१ त्वां तु दृष्ट्वा नृपवरं कंदर्पशरपीडिता । रन्तुमिह त्वया सार्धमागताऽस्मि सुनिर्भया ॥ २४२ मम त्वं नृपशार्दूल भर्ता भवितुमर्हसि । इमां तव सती सीतां झक्षयिष्यामि पार्थिव ॥ [+वनेषु गिरिमुख्येषु रमयामि त्वया सह ॥
२४३ महेश्वर उवाचइत्युक्त्वा राक्षसी सीतां ग्रसितुं वीक्ष्य चोद्यताम् । श्रीरामः खड्गमुद्यम्य नासाको प्रचिच्छिदे रुदती सभयं शीघ्रं गक्षसी विकृतानना । खरालयं प्रविश्याऽऽह तस्य रामस्य चेष्टितम् ॥२४५ स तु राक्षससाहस्रैर्दूषणत्रिशिरावृतः। आजगाम भृशं योद्धं राघवं शत्रुसूदनम् ॥ २४६ तान्रामः कानने घोरे बाणैः कालान्तकोपमैः । निजघान महाकायाराक्षसांस्तत्र लीलया२४७ खरं त्रिशिरसं चैव दूपणं तु महावलम् । रणे निपातयामास बाणैराशीविषापमैः॥ २४८ निहत्य राक्षसान्सर्वान्दण्डकारण्यवासिनः । पूजितः सुरसंवैश्च स्तूयमानो महर्षिभिः ॥ २४९ उवास दण्डकारण्ये सीतया लक्ष्मणेन च । राक्षसानां वधं श्रुत्वा रावणः क्रोधमूर्छितः ॥२५० आजगान जनस्थानं मारीचेन दुरात्मना । संप्राप्य पञ्चवथ्यां तु दशग्री: स राक्षसः ।। २५१ मायाविना मारिचेन मृगरूपेण रक्षसा । अपहृत्याऽऽश्रमाहूरं तौ तु दशरथात्मजौ ॥ २५२ जहार सीतां रामस्य भार्या स्ववधकाम्यया । ह्रियमाणां तु तां दृष्ट्वा जटायुय॒ध्रराइवली॥२५३ रामस्य सौहृदात्तत्र युयुधे तेन रक्षसा । तं हत्वा वाहुवीर्येण रावणः शत्रुवारणः॥ २५४ भविवेश पुरा लङ्कां राक्षसैबहुभिताम् । अशोकवनिकामध्ये निक्षिप्य जनकात्मजाम् ।। २५५ निधनं रामबाणेन काङ्गयन्स्वगृहं विशन् । रामस्तु राक्षसं हत्वा मारीचं मृगरूपिणम् ।। २५६ पुनराविश्य तत्राथ भ्रात्रा सौमित्रिणा ततः । रक्षसाऽपहृता भार्या ज्ञात्वा दशरथात्मजः २५७ अभूतशोकसंतप्तो विललाप महामतिः । मार्गमाणो वने सीतां पथि गृधं महावलम् ॥ २५८ विच्छिन्नपादपक्षं तं पतितं धरणीतले । रुधिरापूर्णसर्वाङ्गं दृष्ट्वा विस्मयमागतः ॥
____ + धनुश्चिदान्तर्गतः पाठो झ. फ. पुस्तकस्थः ।
१ . अ, मुनि परं ।
२५९

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697