Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२६९एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८५५ निहता राघवेणाथ राक्षसी घोरदर्शना । त्यक्त्वा तनुं घोररूपां दिव्यरूपा बभूव सा॥ १२० जाज्वल्यमाना वपुषा सर्वाभरणभूषिता । प्रययौ वैष्णवं लोकं प्रणम्य च रघूत्तमम् ॥ १२१ तां हत्वा राघवः श्रीमान्कौशिकस्याऽऽश्रमं शुभम् । प्रविवेश महातेजा लक्ष्मणेन महात्मना१२२ ततः प्रहृष्टा मुनयः प्रत्युद्गम्य रघूत्तमम् । निवेश्य पूजयामासुराद्यैः परमासने ॥ १२३ कौशिकः कृतदीक्षस्तु यष्टुं यज्ञमनुत्तमम् । आरेभे मुनिभिः सार्धं विधिना द्विजसत्तमः॥ १२४ वर्तमाने महायज्ञे मारीचो नाम राक्षसः । भ्रात्रा सुबाहुना तत्र विघ्नं कर्तुमवस्थितः ॥ १२५ दृष्ट्वा तौ राक्षसौ घोरौ राघवः परवीरहा । जघानैकेन बाणेन सुबाहुं राक्षसेश्वरम् ॥ १२६ पवनास्त्रेण महता मारीचं च निशाचरम् । सागरे पातयामास शुष्कपर्णमिवानिलः ॥ १२७ स रामस्य महावीर्य दृष्ट्वा राक्षससत्तमः । न्यस्तशस्त्रस्तपस्तप्तुं प्रययौ महदाश्रमम् ॥ १२८ विश्वामित्रो महातेजाः समाप्ते महति क्रतो । प्रहृष्टमनसा तत्र पूजयामास राघवम् ॥ १२९ समाश्लिष्य महात्मानं काकपक्षधरं हरिम् । नीलोत्पलदलश्यामं पद्मपत्रायतेक्षणम् ॥ १३० उपाघ्राय तदा मूर्ध्नि तुष्टाव मुनिसत्तमः । एतस्मिन्नन्तरे राजा मिथिलाया अधीश्वरः ॥ १३१ वाजपेयं क्रतुं यष्णुमारेभे द्विजसत्तमैः। तं द्रष्टुं प्रययुः सर्वे विश्वामित्रपुरोगमाः॥ १३२ मुनयो रघुशार्दूलसहिताः पुण्यचेतसः । गच्छतस्तस्य रामस्य पादाब्जेन महात्मनः॥ १३३ अभूत्सा पावनीभूता समाक्रान्ता महाशिला । सोऽपि शप्ता पुरा भ; गौतमेन द्विजन्मना १३४ अहल्या रघुनाथस्य पादस्पर्शाच्छुभाऽभवत् । अथ संप्राप्य नगरी मिथिलां मुनिसत्तमाः १३५ राघवाभ्यां तु ते सर्वे बभूवुः प्रीतमानसाः। समागतान्महाभागान्दृष्ट्वा राजा महाबलः ॥१३६ प्रत्युद्गम्य प्रणम्याथ पूजयामास मैथिलः । रामं पद्मविशालाक्षमिन्दीवरदलप्रभम् ॥ १३७ पीताम्बरधरं मुंग्धं कोमलावयवोज्ज्वलम् । अवधीरितकंदर्पकोटिलावण्यमुत्तमम् ॥ १३८ सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् । स्वस्य हृत्पद्ममध्ये यः परेशस्य तनोहरिः॥ १३९ उत्पन्नो दीपवदीपात्सोशील्यादिगुणः परैः । तं दृष्ट्वा रघुनाथं स जनको हर्षमानसः॥ १४० परेशमेव तं मेने रामं दशरथात्मजम् । पूजयामास काकुत्स्थं धन्योऽस्मीति ब्रुवन्नृपः॥ १४१ प्रसादं वासुदेवस्य विष्णोर्मेने नरेश्वरः । प्रदानं दुहितुस्तस्मै मनसाऽचिन्तयत्पभुः॥ १४२ आत्मजौ रघुवंशस्य ज्ञात्वा तत्र नृपोत्तमः । पूजयामास धर्मेण वस्त्रैराभरणैः शुभैः॥ १४३ ऋषीन्समर्चयामास मधुपर्कादिपूजनैः । ततोऽवसाने यज्ञस्य रामो राजीवलोचनः॥ १४४ भक्त्वा शैवं धनुर्दिव्यं जितवाञ्जनकात्मजा । अथाऽसौ वीर्यशुल्केन महता परितोषितः॥ ततो धरणिजां तस्मै प्रददौ मिथिलाधिपः । केशवाय श्रियमिव यथापूर्व महार्णवः ॥ १४६ स दूतं प्रेषयामास राघवं मिथिलाधिपः । पुत्राभ्यां सह धर्मात्मा मिथिलायां विवेश ह ॥१४७ वसिष्ठवामदेवाद्यैः सैन्यैः सह महीपतिः । उवास नगरे रम्ये जनकस्य रघूत्तमः ॥ १४८ तस्मिन्नेव शुभे काले रामस्य धरणीसुताम् । विवाहमकरोद्राजा मैथिलेन समर्चितः ॥ १४९ लक्ष्मणस्योर्मिलां नाम कन्यां जनकसंभवाम् । जनकस्यात्म(नु)जस्याथ तनये शुभवर्चसी(सौ)॥
* अत्र तृतीयार्थे द्वितीया । एवमग्रिमश्लोकेऽपि ।
। ५ क.
१ क. च. ज. नृपसत्तमः । २ झ. फ. शापदग्धा । ३ क. ज. झ. फ. लक्षणं । ४ . फ. म् । मच्चापी च. ज. मुदा । झ. फ. समन्वितः ।

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697