Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
४७
१९०२ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे__ अर्थतं ब्राह्मणशिशुं बहुभिः संजीवनास्त्रैरभिमन्त्र्यालब्धजीवितं दृष्ट्वा वृथाप्रतिज्ञामवाप्य बहुशोकसमन्वितस्तेनैव प्राणांस्त्यक्तुमैच्छत् ॥
कृष्णस्तु तत्सर्वं ज्ञात्वाऽन्तःपुराद्विनिष्क्रम्य तं वैदिकं तव पुत्रान्सर्वानहं दास्यामीत्युक्त्वाऽऽश्वास्य वैनतेयमारुह्यार्जुनसहितो वैष्णवं लोकमाजगाम ॥
४८ तत्र दिव्यमणिमण्डपोद्देशे देव्या सह समासीनं नारायणं दृष्ट्वा कृष्णार्जुनौ नमश्चक्रतुः ॥४९ स तौ बाहुभ्यां परिष्वज्य किमर्थमागतावित्युवाच ॥ कृष्णश्च भगवन्वैदिकस्य तनयान्मम देहीत्युवाच ॥ स तु नारायणस्तादृग्वयसि स्थितान्स्वलोकस्थितान्ब्राह्मणपुत्रान्कृष्णाय ददौ ॥ ५२ :
श्रीकृष्णोऽपि तान्वैनतेयस्कन्धे समारोप्य स हर्षसमन्वितोऽर्जुनसहितः स्वयमप्यारुह्य दिवि . देवगणैः संस्तूयमानो द्वारवतीमाविवेश ॥
तस्मै ब्राह्मणाय पञ्चवर्षवयस्थान्षट्पुत्रान्ददौ सोऽप्यत्यन्तहर्षसमन्वितः कृष्णं वर्धस्वेत्याशिषः प्रायच्छत् ॥
अर्जुनस्तु सफलपतिज्ञामवाप्य हर्षसमन्वितः कृष्णं नमस्कृत्य युधिष्ठिरपालितां स्वां पुरी जगाम ॥ कृष्णस्य षोडशसहस्रभास्वियुतसाहस्रपुत्रा जज्ञिरे तेषां पुत्रपौत्रसंख्यां वक्तुं न शक्यते ५६
अत्रापि श्लोकःअष्टौ शतानि पुत्राणां सहस्राण्ययुतं तथा । प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः॥ ५७
असंख्यैस्तैर्यादवैरियं पृथिवी संवृताऽभवत् ॥ पुनरप्यवनीभारशङ्कया कृष्णस्तु तानृषिशापव्याजेन संहर्तुमैच्छत् ॥ कदाचित्सर्वे कुमारा नर्मदायां विहर्तुमाजग्मुः ॥ तत्र तपन्तं कण्वं महर्षि दृष्ट्वा जाम्बवत्याः पुत्रं योषिद्वेषं कृत्वा तस्योदरे कार्णायसं मुसलं । बद्ध्वा शनैर्ऋषिसमीपमागत्य सर्वे नमस्कृत्वा स्त्रीरूपं साम्बं कुमारं तस्य पुरतो विधायास्या गर्भे स्त्री वा पुरुषो वा भविष्यतीति बहीत्यूचुः॥
स तु मनसा तद्विज्ञाय तानमर्षमाणः सर्वाननेन मुसलेन यूयं सर्वे निहता भवतेत्युवाच॥६२ सर्वे समुद्विग्नमनसः कृष्णं समेत्य महर्षिणोक्तं तत्कर्म निवेदयामासुः ॥ कृष्णोऽपि तदायसं मुसलं चूर्णीभूतं हृदे निपातयामास ॥
६४ । तदयश्चूर्णीभूतबीजसमुद्भूता वज्रसंनिभा महाकाशाः संबभूवुः ॥
तत्र तं मुसलावशेष कनिष्ठाङ्गुलिमात्रं मत्स्यो जग्राह तं मत्स्यं निषादो गृहीत्वा तदुदरस्थ मुसलावशेषमादाय बाणाग्रे फलकमकरोत् ॥
कदाचित्सर्वे यादवा रामकृष्णप्रद्युम्नादयो मघवता प्रेषितां वारुणीं पीत्वा मत्ता बभूवुः॥६७ परस्परं वीरणं नीत्वा बहून्याक्रोशवाक्यानि वदन्तो युद्धं चक्रुः क्षयं च गताः॥ ६८
कृष्णस्तु युद्धश्रान्तः कल्पतरुच्छायायां शयनं चकार स निषादो धनुर्वाणं गृहीत्वाऽऽखटकत्तिं जगाम ॥
६३
१ झ. यस्ता अष्टायुतं पुत्राअज्ञि' । २ झ. अष्टायुतानि ।

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697