Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८७६
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
१४७
१४८
१४९
१५०
१५९
तं दृष्ट्वा विद्रुताः सर्वे गोपाला भयपीडिताः । कृष्णोऽपि दृष्ट्वा तं रौद्रमागतं दनुजाधिपम् १४६ तालवृक्षं समुत्पाव्य शृङ्गमध्ये व्यताडयत् । स तु भग्नशिरःशृङ्गो वमन्वै रुधिरं बहु || पपात भीमवेगेन निनदंस्त्यक्तजीवितः । इत्थं हत्वा महाकायमरिष्टं दनुजाधिपम् ॥ आहूय गोपवालांश्च तत्रैवोवास गोत्रजे । ततः कतिपयाहःसु केशी नाम महासुरः ॥ हयकायेन गोविन्दं हन्तुं व्रजमुपाययौ । स गत्वा गोत्रजं रम्यमुचैर्हेषामथाकरोत् ॥ तेन शब्देन महता पूरितं भुवनत्रयम् । भीताः सर्वे सुरगणाः शङ्कमाना युगक्षयम् ॥ १५१ तत्रस्था मोहिताः सर्वे गोपा गोप्यश्च विह्वलाः । लब्धसंज्ञास्तु ते सर्वे विद्रुताच समन्ततः १५२ गोप्यस्तु शरणं जग्मुः कृष्णं त्राहीति चाब्रुवन् । न भेतव्यं न भेतव्यमित्याह भक्तवत्सलः १५३ समाश्वास्य ततस्तूर्णमुष्टिना वासवानुजः । ताडयामास शिरसि तस्य दैत्यस्य लीलया || १५४ विभिन्नदन्तनेत्रोऽसौ निननाद महास्वनम् । [*महाशिलां समुत्क्षिप्य तस्याङ्गे वै न्यपातयत् ॥ स तु चूर्णितसर्वाङ्गो निनदन्भैरवं स्वनम् । पपात सहसा भूमौ ममार च महासुरः ] ॥ १५६ केशिनं निहतं दृष्ट्वा दिवि देवगणा भृशम् । मुमुचुः पुष्पवर्षाणि साधु साध्विति चाब्रुवन्।। १५७ इत्थं शिशुत्वे वै दैत्यान्हरिर्हत्वा बलोत्कटान् । स मुमोद सुखेनैव बलरामसमन्वितः ।। १५८ इन्दीवरदलश्यामः पद्मपत्रनिभेक्षणः । पीताम्बरधरः स्रग्वी वनमालाविभूषितः ॥ कौस्तुभोद्भासितोरस्कश्चित्रमाल्यानुलेपनः । विचित्राभरणैर्युक्तः कुण्डलाभ्यां विराजितः || १६० आमुक्ततुलसीमालः कस्तूरीतिलकाञ्चितः । सुस्निग्धनीलकुटिलकबरी कृत केशवान् ॥ बद्धैर्नानाविधैः पुष्पैर्बर्हिवर्हावतंसकः । रक्तारविन्दुसदृशहस्तपादतलाधरः ।। पक्षमध्यगशीतांशुकलङ्क भ्रूलताननः । हारनूपुरकेयूरैः कटकाभ्यां विराजितः ॥ वृन्दावने मैहारम्ये फलपुष्पविराजिते । रम्यं विनादयन्वेणुं तत्राssस्ते यदुनन्दनः ॥ अवधीरितकंदर्पकोटिलावण्यमच्युतम् । सर्वा गोपस्त्रियो दृष्ट्वा मन्मथास्त्रेण पीडिताः ॥ पुरा महर्षयः सर्वे दण्डकारण्यवासिनः । दृष्ट्वा रामं हरिं तत्र भोक्तुमिच्छत्सु (मैच्छन्स) विग्रहम् ते सर्वे स्त्रीत्वमापन्नाः समुद्भूतास्तु गोकुले । हरिं संप्राप्य कामे [+न ततो मुक्ता भवार्णवात् १६७ क्रोधेनैव तथा दैत्याः समेत्य मधुसूदनम् । अगच्छन्निधनं तेन ] हता मुक्तिमवान्नुयुः ॥ १६८ कामक्रोधौ नृणां लोके निरयस्यैव कारणम् । हरिं समे तावेव मुक्त्यै गोपीसुरद्विषाम् १६९ कामाद्भयाद्वा द्वेषाद्वा ये भजन्ति जनार्दनम् । ते प्राप्नुवन्ति वैकुण्ठं किं पुनर्भक्तियोगतः ॥ १७० तस्य वेणुध्वनिं श्रुत्वा रजन्यां बल्लवाङ्गनाः । शयनादुत्थिताः सर्वा विकीर्णाम्बरमूर्धजाः १७१ त्यक्त्वा पतिं सुतान्बन्धूंस्त्यक्त्वा लज्जां स्वकं कुलम् । जगत्पतिं समाजग्मुः कंदर्पशरपीडिताः समेत्य गोप्यः सर्वास्तु भुजैरालिङ्ग्य केशवम् । बुभुजुश्वाधरं देव्यः सुधामृतमिवामराः || १७३ ताभिश्व स्त्रीभिरात्मेशः क्रीडयामास गोत्रजे । तेनापि ताः स्त्रियः सर्वा रेमिरे निर्भया व्रजे १७४
१६१
१६२
१६३
१६४
१६५
* धनुश्चिदान्तर्गतः पाठः क. ज झ ञ. फ. पुस्तकस्थः । + धनुश्चिहान्तर्गतः पाठः क. च. ज. झ. फ. पुस्त कस्थः । * एतदप्रे क्वचित्पुस्तके “क्रोधेनैव यथा दैत्याः समेत्य मधुसूदनम् । निधनं प्राप्य सङ्ग्रामे हता मुक्तिमवाप्नुयुः । इत्यधिकम् ।
१ झ. फ. जगत्क्षयम् । २ ड ज त्रासयामास । ३ क च. अ. महारण्ये । ४ ङ. त्य भावेन मुक्ता गोपीसुरद्विषः । का
:
AN
1

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697