Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 673
________________ २७७ सप्तसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । स वान्समारब्धान्दृष्ट्वा प्रासादस्तम्भमेकं हेलयोत्पाट्य नियुतसंख्याका किंकरान्मुहूर्तमात्रेणैव स्तम्भेन चूर्णितगात्रां चकार ॥ १६ अथ दैत्यपतिर्निहतान्स्वकिंकरान्दृष्ट्वा कौतूहलं गत्वाऽसौ श्रीकृष्णपौत्र इति देवर्षिणा प्रोक्तो धनुरादाय स्वयमेवानिरुद्धं ग्रहीतुं तत्समीपमाजगाम ॥ १७ अनिरुद्धोऽपि योद्धुमायान्तं सहस्रबाहुं राजानं दृष्ट्वा तत्परिघं भ्रामयित्वा बाणस्योपरि चिक्षेप ॥ अथ निर्मुक्तेन वाणेन तं परिघं विच्छेद || अनन्तरमुरगास्त्रेणानिरुद्धं निबिडं बद्ध्वा स्वान्तःपुरे निवेशयामास || t अथ कृष्णोऽप्येवंविधमेव देवर्षिणा ज्ञात्वा बलदेवप्रद्युम्नसहितः स्वसेनया विहंगमेन्द्रमारुह्य वस्य बाणस्य भुजवनं छेत्तुमाजगाम ॥ पुरा बलिपुत्रेण शंकरोऽर्चितः प्रसन्नो वरं वृणीष्वेत्युवाच ॥ १८९५ १८ १९ २० २१ २२ तमीश्वरं बाणो मम पुरद्वारि [*रक्षार्थ सर्वदोपविश्य समागतं परसैन्यं जहीत्येवं वरमयाचत ।। तं तथेत्युक्त्वा शंकरोऽपि तस्य पुरद्वारि सायुधः ] सपुत्रः सगणः समासीनस्तस्मिन्नेव काले बहुयादवसेनया समागतं वासुदेवं दृष्ट्वा दृषमारुह्य सर्वायुधोपेतः स्वपुत्रगणसंदृतो योद्धुं निश्व क्राम ॥ २४ १ कृष्णोऽपि तं भूतपतिं गजचर्मकपालभस्मधरं ज्वलितोरगकल्पं पिङ्गलं त्रिलोचनं त्रिशूलधरं सर्वभूतगणसंहतिकर्तारं सर्वभूतभयावहं संवर्ताग्निप्रभं पुत्रद्वयसमन्वितं समस्तगणादृतं त्रिपुरान्तकं दृष्ट्वा सेनां सुदुरे पृष्ठतो निवेश्य वलभद्रमद्युम्नसहितस्तेन रुद्रेण सह प्रहसन्निव योद्धुमारेभे ।। २५ प्रधनं तदभूद्धोरं कृष्णशंकरयोस्तदा । पिनाकशार्ङ्गनिर्मुक्तैर्वाणैः संवर्तकोपमैः ॥ रामोऽपि गजवक्रेण प्रद्युम्नः षण्मुखेन च । युयुधाते महावीर्यौ सिंहाविव बलोत्कटौ ॥ विनायकः स्वदन्तेन जघानोरसि यादवम् । रामो मुसलमादाय तस्य दन्तमताडयत् 11 निर्भिन्नदन्तः सहसा प्रदुद्रावाऽऽखुवाहनः । तदाप्रभृति लोकेऽस्मिन्दन्तभग्नो गणेश्वरः ॥ देवदानवगन्धर्वैरेकदन्त इतीरितः । प्रद्युम्नेन समं युद्धं चकार शिखिवाहनः ।। गणान्विद्रावयामास मुसलेन हलायुधः । कृष्णेन सुचिरं कालं युद्ध्वाऽसौ नीललोहितः ।। तापज्वरं महादीप्तं तस्मिन्संयोज्य सायके । कोपान्मुमोच तमसौ भृशसंरक्तलोचनः ॥ तदस्त्रं वारयामास कृष्णः शीतज्वरेण तु । ताभ्यां हरिहराभ्यां तु विसृष्टौ ताविमौ ज्वरौ ॥ जग्मतुर्मानुषे लोके तयोरेवाऽऽज्ञया भृशम् । हरिशंकरयोर्युद्धं ये तु शृण्वन्ति मानवाः ॥ ६ ७ ८ ९ ११ १२ सर्वे ज्वरनिर्मुक्ताः प्रामुवन्ति निरामयम् । ततः स तु हृषीकेशो मोहनात्रं दुरासदम् ॥ १० नियुज्य बाणे भूतशे मुमोच मधुसूदनः । मुहुर्मुहुः प्रयोगेण तेनास्त्रेण विमोहितः ॥ पपात मूर्च्छितो भूमौ शंकरस्त्रिदशेश्वरः । पितरं मोहितं दृष्ट्वा शक्तिमुद्यम्य वीर्यवान् ॥ योद्धमभ्याययौ कृष्णं षण्मुखः शिखिवाहनः । हुंकारेणैव तं कृष्णश्चकारात्र पराङ्मुखम् ॥ एवं जित्वा यदुश्रेष्ठः शूलपाणि त्रिलोचनम् । महास्वनं पाञ्चजन्यं शङ्खं दध्मौ प्रतापवान् ।। १४ * धनुविदान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः । १ क. ज. 'हुम्भद्वै ते । १३ ४

Loading...

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697