Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 617
________________ २६५ पञ्चषष्ट्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १८३९ तेनैव सृष्टौ ब्रह्मेशौ सर्वदेवोत्तमावुभौ । तस्यैवाऽऽज्ञा पुरस्कृत्य वर्तेते ब्रह्मशंकरौ ॥ ४० भीषाऽस्माद्वाति पवनो भिषोदेति दिवाकरः । भीषाऽस्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चमः॥ ४१ आसीदेको हरिदेवो नित्यो नारायणः परः । न ब्रह्मा न च ईशानो न च चन्द्रदिवाकरौ ४२ न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः । तस्य विष्णोः परं धाम सदा पश्यन्ति सूरयः एवं सर्वोपनिषदामर्थं हित्वा द्विजोत्तमाः। रागाल्लोभाद्भयाद्वाऽपि अन्यत्र मतिमानसाः ॥ ४४ तं सर्वरक्षकं देवं त्यक्त्वा सर्वेश्वरं हरिम् । कथं पाषण्डमाश्रित्य पूजयामि च शंकरम् ॥ ४५ लक्ष्मीपतिं देवदेवमनन्तं पुरुषोत्तमम् । इन्दीवरदलश्यामं पद्मपत्रायतेक्षणम् ॥ श्रीवत्सलक्षितोरस्कं सर्वाभरणभूषितम् । सदाकुमारं सर्वेषां नित्यानन्दसुखपदम् ॥ ४७ कृष्णं ध्यायेन्महात्मानो योगिनः सनकादयः । यमर्चयन्ति ब्रह्मेशशकाचा देवतागणाः॥ ४८ यस्य पल्ल्याः कटाक्षाधेदृष्ट्या हृष्टा दिवौकसः । ब्रह्मेन्द्ररुद्रवरुणयमसोमधनाधिपाः॥ ४९ यन्नामस्मरणादेव पापिनामपि सत्वरम् । मुक्तिर्भवति जन्तूनां ब्रह्मादीनां सुदुर्लभा ॥ ५० स एव रक्षकः श्रीशो देवानामपि सर्वदा । तमेव पूजयिष्यामि लक्ष्म्या संयुतमीश्वरम् ॥ माप्स्यामि सुसुखेनैव तद्विष्णोः परमं पदम् ।। रुद्र उवाचइति तस्य वचः श्रुत्वा हिरण्यकशिपुस्ततः । क्रोधेन महताऽऽविष्टो जज्वालाग्निरिवापरः ॥ परितो वीक्ष्य देतेयानित्याह क्रोधमूर्छितः ॥ हिरण्यकशिपुरुषाचभीषणैः शस्त्रसंघातैः प्रहादं पापकारिणम् । ममाऽऽनया घातयध्वं शत्रुपूजनतत्परम् ॥ रक्षिता हरिरेवेति वक्ष्यते तेन वै बलात् । अद्यैव सफलं तस्य पश्येयं हरिरक्षणम् ॥ ५४ रुद्र उवाचततोद्यतास्वा देतेया हन्तुं दैत्येश्वरात्मजम् । परिवार्य महात्मानं तस्थुदैत्येश्वराजया ॥ ५५ महादोऽपि तथा विष्णुं ध्यात्वा हृदयपङ्कजे । जपनष्टाक्षरं मन्त्रं तस्थौ गिरिरिवापरः॥ ५६ तं जनुः परितो वीराः शूलतोमरशक्तिभिः । प्रहादस्य वपुस्तत्र हरिसंस्मरणाच्छुभे ॥ ५७ विष्णोः प्रभावादुर्धर्षे वज्रभूतमभूद्भशम् । अथ संप्राप्य तगात्रं महास्त्राणि सुरद्विषाम् ॥ ५८ छिन्नानि च क्षितौ पेतुर्नीलोत्पलदलानि व । अल्पमप्यस्य तद्गात्रं भेत्तुं दैत्या न च क्षमाः॥५९ विस्मितावाङ्मुखास्तस्थुदैत्यराज्ञोऽन्तिके भटाः । तादृग्विधं महात्मानं दृष्ट्वा पुत्रं तेमव्रणम् ॥६० विस्मयं परमं गत्वा दैत्यराक्रोधमूर्छितः। आदिदेश ततः सन्दिन्दशकान्महाविषान् ॥ ६१ वासुकिमभृतीन्भीमान्खादयध्वमिति ब्रुवन् । आदिष्टास्तेन राज्ञाऽथ ते नागाः सुमहाबलाः ६२ ज्वलितास्या महाभीमास्तं चखादुर्महाबलम् । गरुडध्वजभक्तं तं विदश्य गरलायुधाः॥ ६३ निर्विषाश्छिन्नदशना बभूवुरनिलाशनाः । वैनतेयसहस्रेण च्छिन्नगात्राः सुविहलाः॥ ६४ मदुद्रुवुर्दिशः सर्वा वमन्तो रुधिरं भृशम् । तादृग्विधान्महासन्दृिष्ट्वा दैत्यपतिस्तदा ॥ ६५ आदिदेश ततः क्रुद्धो दिग्गजान्सुमदान्वितान् । नोदितास्तेन राज्ञाऽथ दिग्गजाश्च मदोद्धताः + इदमर्थे झ. फ. पुस्तकस्थम् । १ झ. फ. 'त्सकौस्तुभोर' । २ क ज. महावनम्।

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697