Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
क. २७१ एकसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८६७ महेश्वर उवाचएवमुक्ता तदा सीता मुनिपार्थिवसंसदि । दर्शयन्त्यस्य लोकस्य रामस्यानन्यतां सती ॥ २३ __ अब्रवीत्पाञ्जलिः प्रीता सर्वेषां जनसंसदि । चकार प्रत्ययं देवी लोकाश्चर्यकरं सती ॥ २४
सीतोवाचयथाऽहं राघवादन्यं मनसाऽपि न चिन्तये । तथा मे धरणीदेवि विवरं दातुमर्हसि ॥] २५ [श्मनसा कर्मणा वाचा यथा रामं समर्चये । तथा मे धरणीदेवि विवरं दातुमर्हसि ॥ २६ ययैव सत्यमुक्तं मे वेमि रामात्परं न च। तथा सपत्न्यां वैदेह्यां धरणी सहसा इयात् ॥ २७
_महेश्वर उवाचनानारत्नमयं पीठं पृष्ठे धृत्वा खगेश्वरः । रसातलादाविरभूद्विज्ञाय जननी तदा ॥ २८ ततस्तु धरणीदेवी हस्ताभ्यां गृह्य मैथिलीम् । स्वागतेनाभिनन्द्यैनामासने संन्यवेशयते ॥ २९ तामासनगतां दृष्ट्वा दिवि देवगणा भृशम् । पुष्पवृष्टिमविच्छिन्नां दिव्यां सीतामवाकिरन् ॥ ३० साऽपि दिव्याप्सरोभिस्तु पूज्यमाना सनातनी। वैनतेयं समारुह्य तस्मान्मार्गादिवं ययौ ॥ ३१ दासीगणैः पूर्वभागे संवृता जगदीश्वरी । संप्राप्य(प) परमं धाम योगिगम्यं सनातनम् ॥ ३२ रसातलपविष्टां तुं तां दृष्ट्वा सर्वमानुषाः । साधु साध्विति सीतेयमुच्चैः सर्वे प्रचुक्रुशुः॥ ३३ रामः शोकसमाविष्टः संगृह्य तनयावुभौ । मुनिभिः पार्थिवेन्द्रश्च साकेतं प्रविवेश ह ॥ ३४ अथ कालेन महता मातरः संशितव्रताः । कालधर्मसमापन्ना भतुः स्वर्ग प्रपेदिरे ॥ ३५ दश वर्षसहस्राणि दश वर्षशतानि च । चकार राज्यं धर्मेण राघवः संशितव्रतः ॥ ३६ कस्यचित्त्वथ कालस्य राघवस्य निवेशनम् । कालस्तापसरूपेण संप्राप्तो वाक्यमब्रवीत् ॥ ३७
काल उवाचराम राम महाबाहो धात्रा संप्रेषितोऽस्म्यहम् । यद्वीमि रघुश्रेष्ठ तच्छृणुष्व प्रजापतेः॥ ३८ द्वंद्वमेव हि कार्य स्यादावयोः परिभाषणम् । तदन्तरे यः प्रविष्टः स वधार्हो भविष्यति ॥ ३९
महेश्वर उवाचतथेति च प्रतिश्रुत्य रामो राजीवलोचनः । द्वाःस्थं कृत्वा तु सौमित्रिं कालेन समभाषत ॥ वैवस्वतोऽब्रवीद्वाक्यं रामं दशरथात्मजम् ॥
काल उवाचशृणु राम यथा वृत्तं ममाऽऽगमनकारणम् । दश वर्षसहस्राणि दश वर्षशतानि च ॥ वसास्मिन्मानुषे लोके हत्वा राक्षसपुंगवौ । एवमुक्तः सुरगणैरवतीर्णोऽसि भूतले ॥ ४२ तदद्य समयः प्राप्तः स्वर्लोकं +गमितुं नृप । सनाथा हि सुराः सर्वे भवन्त्वथ त्वयाऽनघ ॥४३
महेश्वर उवाचएवमस्त्विति काकुत्स्थो रामः प्राह महाभुजः । एतस्मिन्नन्तरे तत्र दुर्वासास्तु महातपाः ॥ राजद्वारमुपागम्य लक्ष्मणं वाक्यमब्रवीत् ॥
४४
* धनुश्चिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः । + इडार्षः ।
16. 'साऽभिया।२०म'त् । मीतां ममाग।

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697