Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२५१ एकपञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८०१ देशकालादिनियमम(स्त्व)रिमित्रादिशोधनम् । न्यासमुद्रादिकं तस्य पुरश्चरणसंयुतम् ] ॥ ३३ मच्चक्राङ्कितदेहत्वं मदीयाराधनं तथा । मयि संन्यस्तकर्मत्वं मदनन्यशरण्यता॥ ३४ मयि सर्वफलन्यासो महाविश्वासपूर्वकम् । अनन्यसाधनो यत्नस्त्वकिंचनत्वमात्मनः॥ ३५ अवैष्णवानां संभाषावन्दनादिविवर्जनम् । अनन्यदेवतानां च स्मरणं पूजनं तथा ॥ ३६ एवमाद्या हि नियमाः प्रपन्नस्य प्रकीर्तिताः । इत्यादिगुणयुक्ताय वक्तव्यो मत्र उत्तमः ॥ ३७ तस्य नारायणश्चाहमृषिर्विष्णुः सनातनः । देवता वा श्रिया सार्धमहं वात्सल्यसागरः॥ ३८ सर्वलोकेश्वरः श्रीमान्सुशीलः सुभगस्तथा । सर्वज्ञः सर्वशक्तिश्च सदापूर्णमनोरथः ॥ ३९ सर्वगः सर्वबन्धुश्च कृपापीयूषसागरः। श्रीमन्नारायणश्वाहं देवताऽत्र उदाहृता ॥ छन्दस्तु देवी गायत्री पञ्चविंशच्छरात्मिका (?)। द्विद्विषट्सप्तत्रिपञ्चषडङ्गानि नियोजयेत् (?) ॥ देव्या मदनुयायिन्या मां ध्यायेद्विश्वरूपिणम् । शङ्खचक्रगदापद्मपाणिनं दिव्यरूपिणम् ॥ ४२ वामाङ्कस्थश्रिया सार्ध पूजयेत्प्रयतः शुचिः । अनेन मत्ररत्नेन गन्धपुष्पनिवेदनः ।। सकृत्संपूज्यमानोऽपि संतुष्टोऽस्मि प्रजापते ।।
ब्रह्मोवाचसम्यगुक्तं त्वया नाथ रहस्यमिदमुत्तमम् । मत्ररत्नप्रभावश्च सर्वसिद्धिप्रदो नृणाम् ॥ ४४ पिता त्वं सर्वलोकानां माता त्वं गुरुरेव च । त्वं च स्वामी सखा भ्राता गतिस्त्वं शरणं सुहृत् अहं तु तव देवेश दासः शिष्यस्तथा सुहृत् । तस्मान्मम दयासिन्धी प्रापयाभेदमुत्तमम् ॥ ४६ अधुना मन्त्ररत्नस्य दीक्षां सम्यग्विधानतः । ब्रूहि सर्वज्ञ तत्त्वेन लोकानां हितकाम्यया ॥ ४७
श्रीभगवानुवाचशृणु वत्स प्रवक्ष्यामि मन्त्रदीक्षाविधि परम् । आचार्य संश्रयेत्पूर्व मदाश्रयणसिद्धये ॥ ४८ आचार्यों वेदसंपन्नो विष्णुभक्तो विमत्सरः । मन्त्रज्ञो मत्रभक्तश्च सदा मंत्राश्रयः शुचिः॥ ४९ सत्संप्रदायसंयुक्तो ब्रह्मविद्याविशारदः । अनन्यसाधनश्चैव तथाऽनन्यप्रयोजकः॥ ५० ब्राह्मणो वीतरागश्च क्रोधलोभविवर्जितः । सद्वृत्तौ शासिता चैत्र मुमुक्षुः परमार्थवित् ॥ ५१ एवमादिगुणोपेत आचार्यः स उदाहृतः । आचाराशासयेद्यस्तु स आचार्य इतीरितः॥ ५२ यस्त्वाचार्यपराधीनस्तद्वाक्यशासने हृदि । शासने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः॥ ५३ एवंलक्षणसंयुक्तं शिष्यं सर्वगुणान्वितम् । अध्यापयेद्विधानंन मत्ररत्नमनुत्तमम् ॥ द्वादश्यां श्रवणे वाऽपि कर्हिचिद्वैष्णवोदिते । सदाऽऽचार्योपपत्तौ च तत्र(ब) दीक्षां समाचरेत्॥ सुदर्शनं पाञ्चजन्यं सुवर्णेन प्रकारयेत् । रोप्येण वाऽपि ताम्रण कांस्येनापि प्रकारयेत् ।। ५६ नाप्य पञ्चामृतैः शुद्धैरर्चयेत्पुरतो मम । अर्चयेद्गन्धपुष्पाद्यैस्तन्मत्रेण विधानतः ।। तदत्संस्थापयेदग्निं स्वगृह्योक्तविधानतः । आचार्यो जुहुयादाज्यं मत्रेणाथ द्विजोत्तमः॥ ५८ अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा । जुहुयान्मत्ररत्नेन तथाऽन्यैवैभवैः शुभैः ।। मत्रेः पुरुषसूक्ताद्यैर्जुहुयाघृतपायसम् । तस्मिन्ननो क्षिपेच्चक्रं शङ्ख च द्विजसत्तमः ।। पडक्षरेण जुहुयादाज्यं विंशतिसंख्यया । प्रतप्तं चक्रमादाय मत्रेणवायेद्गुरुः॥
१. 'तमेवित्वं । २ च. 'त्री चतनिशाक्षरा' । ? झ.फ. 'धोत्रोक्तवानिद। ४ क. फ. अगजस्य । ५ क. भक्त्याश्रयः । ६ क. चिः । मन्सं'। , फ. गजेन ।

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697