SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥ ४३ ॥ www.kobatirth.org सिणीचित्तपयक्खेव निरिक्खणेण य नम्मालावकरणेण य बिंदुचुयपहेलियापण्डुत्तर जाणणेण य विणोयंतो चिट्ठामि ताव अयंहिडिवमंड भंडामरो जुगंतपणच्चिरमेरवपयडम डमेत डमरुपनिनायनिङ्कुरो खरनहरनिदारियमयगलगलग जियदारुणो पासपरिवत्तिभवणभित्तिपरिफालणसमुच्छलंत पडि सय सहस्सदुविसहो समुडिओ हलबोलोति, तं च सोऊण विष्फारिनयण जुयलो सयलदि सिमंडल महमवलोयमाणो पेच्छामि तडिदंडपड करवालवावडकरे भवणंगणमभिसरते हणहणहणति भणते विजाहरे, ते य दट्ठण मम परियणो भयमरथरहरंतसरीरो करुणाई दीणाई वयणाई समुल्लवितो सयलदिसासु सिग्धं पलाओति, ताहे पहरणरहिओ एमागीवि ठाऊणाहं तेर्सि समुह जंपिउमेवं पवत्तो य-रे रे किं गलगहियन्त्र निरत्थयं विरसमारसह ? के तुम्भे १ केण पेसिया ? किं वा आगमण कर्ज १, तेहिं भणियं रे रे नरिंदाहम ! तझ्या अम्ह पहुणो सत्तुरक्खणेण चित्रपदक्षेप निरीक्षणेन च नर्माssलापकरणेन च बिन्दुच्युतप्रहेलिकाप्रश्नोत्तरज्ञानेन च विनोदयंस्तिष्ठामि तावदकाण्डविघटितब्रह्माण्डभाण्डोड्डारो युगान्तप्रनृत्यद्वैरवप्रहतडमड्डमड्डमरुकनिनादनिष्ठुरः खरनखरनिर्धारित मद्गलगलगर्जितदारुणः पार्श्वपरिवर्तिभवनभित्तिपरिस्फालन समुच्छलत्प्रतिशब्दक सहस्र दुर्विषहः समुत्थितः कोलाहल इति तं च श्रुत्वा विस्फारितनयनयुगलः सकलदिङ्घण्डलमहमवलोकमानः प्रेक्षे तडिद्दण्डप्रचण्डकर वाळव्यातकरान् भवनाङ्गणमभिसरतो' जहि जहि जही ' ति भणतो विद्याधरान् तां दृष्ट्वा मम परिजनो भयभरकम्पमानशरीरः करुणानि दीनानि वचनानि समुल्लपन् सकलदिक्षु शीघ्रं पलायित इति, तदा प्रहरणरहित एकाक्यपि स्थित्वाऽहं तेषां संमुखं जल्पितुमेवं प्रवृत्तश्च रे रे किं गलगृहीता इव निरर्थकं विरसमारसत ? के यूयम् ? केन प्रेषिताः ? किंवाऽऽगमन कार्यम् ?, तैर्भणितं रे रे नरेन्द्राधम ! तदाऽस्माकं प्रभोः ! शत्रुरक्षणेन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir वीरसेन राज्ये विद्याधर मारणोद्युक्तदुष्टखचरस्य सैन्या गमनम् ॥ ॥ ४३ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy