Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 16
________________ १४ श्रीसोममुन्दरसूरिविरचिता । स्तवनेनाऽनेन नुत प्रभो प्रसीद त्वमचिरेण ॥ ८ ॥ इति अस्मच्छब्दविवचनबहुव्रीह्येकवचनमयः साधारण जिनस्तवो द्वितीयः। ॥ अहम् ॥ उत्पन्नकेवलचितंछ विदांवरैर्वर्ण्यमानगुणविभवम् । समसमयमिन्द्रनिवहाः स्तुवन्ति भक्त्या जिनं वीरम् १ सकलातिशयसमृया सर्वजिनोत्कृष्टतामवाप्नोति। सेवासत्तामहोत्सेनोत्सेकलेशमपि ? ॥ २ ॥ जननजरामरणोच्छलदतुच्छकल्लोलमालया कलितम्। निर्मनास्मां संसारसागरं तीर्णवान् भगवान् ॥ ३ ॥ पारप्राप्ताऽस्मया जज्ञे मन्ये दुःखाब्धिनाऽधुना। लभामहे महेश त्वदर्शनं पावनं यतः ॥ ४॥ दूरेऽपि सदनुष्ठानं कृतं जीवदयादिकम् । ईदृक्श्रीप्राप्तमह्यं वद्भक्त्यायेव हि कल्पते ॥ ५॥ यजितं भवेनादौ कषायविषयादिभिः । चिरं विधुरिताऽस्मत प्राक् तस्मात् त्रायस्व कर्मणः॥६॥ पत्तीयितमम सेवकजनदत्तात्मीयपदसदृशऋद्धः । * उदितज्ञानदिनकर इति वा प्रथमपादपाठः ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120