Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
३८
श्रीभावप्रभसूरिविरचितम्
सत्पूजिता विदधतीह हितं न किं किं चिन्त्यो न हन्त महतां यदिवा प्रभावः॥ १२ ॥ अर्हन्त एव जगदीश्वरतां श्रयन्तः सर्वातिशायिसुखदा नितरां निषेव्याः । हिला तान् भजति मुक्तिकृते मुधाऽधीर्नीलडुमाणि विपिनानि न किं हि मानी ॥ १३ ॥ हे भव्य महितं कथितं कुदेव संपूजनं सुमतिनात्र गरोपमानम् ।
दुःखाप्तिहेतुरतुलं किमु तत्सुखाय
दक्षस्य सम्भवि पदं ननु कर्णिकायाः ॥ १४ ॥ श्रीश्रेणिकादिनृपवद् बहवो भवेयुः
जीवा जिना जिनपभक्तिभरण भव्याः । सच्चूर्णपूर्णविभवेन भृता भवन्ते
चामीकरत्वमचिरादिव धातुभेदाः ॥१५॥
शय्यंभवः शमधनोक्तिविचारदक्षः
खड्ड्रेन याज्ञिकजने हनने हठोत्थः । तत्त्वस्य रूपकथने द्रुतजातशान्ति

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120