Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 66
________________ ६४ श्रीविनयविजयोपाध्यायाविरचिता जने। उपयोगो विशेषैः स्यात्सामान्ये न हि कर्हिचित् ॥१०॥ __ तथा च व्रणपिण्डी व्रणं मनुष्यादीनां शरीरे प्रहारादिजातक्षतं तस्मै पिण्डी पट्टिकादिकरणं तथा पादलेपः पादलेपकरणं तयोईन्दे आदिपदाच्चक्षुरअनादिके लोकानां जनानां प्रयोजनं कार्य तस्मिन् विशेषैः पर्यायैरुपयोगः साधनं स्याद्भवति सामान्ये सत्तामात्रे सति कर्हिचित्कदाचिदपि न हि कार्यसिद्धिर्भवर्तात्यतो विशेष एव वस्तु ॥ १० ॥ __ ऋजुसूत्रनयो वस्तु नातीतं नाप्यनागतम्।मन्यते केवलं किन्तु वर्त्तमानं तथा निजम् ॥ ११॥ ऋजुसूत्रनयस्तु ऋजुसरलं वर्त्तमानं सूत्रयति सङ्कल्पयतीति ऋजुसूत्रः स चासौ नयश्च नातीतं अतीतः पूर्वानुभूतपर्यायस्तं वस्तुतया न मन्यते तस्य विनष्टत्वात् नापि अनागतं भविष्यभावं तस्या चाप्यनुत्पन्नत्वात किंतु केवलं एकं वर्तमानपर्याय

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120