Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
५२ श्रीललितप्रभसूरिविरचिता ___ अस्तापायमिति। सा प्रसिद्धा निर्वाणीनामदेवी मे मह्यमृद्धिं संपत्तिं दद्यात्प्रयच्छेत् । अत्र च शब्दो लुप्तो द्रष्टव्यस्तेन च पुनहिं दद्यादातोऽस्या ऋद्धेरेव सन्ततिभूतामिति । च पुनः सिद्धिं दद्यादऽतोऽस्या ऋद्धेरेव फलपरिपाकतामिति ॥ कथं भूता सा किं कुर्वाणा बिभ्राणा दधाना के प्रति कायं शरीरं वैक्रियात्मकमित्यर्थः । कथं भूतं कायमऽस्तापायं अस्ता गलिता अपाया अशुभानि यस्मात्सोऽस्तापायस्तम्। पुनः कथं भूतं कायं सौम्यं सोमखभावम् । पुनः कथं भूतं कायं गौरच्छायं गौरी शिवदा च्छाया कान्तिर्यस्य स गौरच्छायस्तम् । पुनः कथं भूता सा निर्वाणी किं कुर्वाणा भक्ति सेवां तन्वाना विस्तार विदधाना कस्य श्रीशान्तः शान्तिजिनस्य । पुनः कथं भूता सा. किं विदधाना पद्मं कमलं पञ्चं रचनाविशेषमिति कुर्वाणा । अथवा पद्मं तदेव पत्रमासनं कुर्वाणा कमलासनेति । पुनः कथं भूता सा. किं कुर्वाणा विघ्नौघं प्रत्यूहव्यूहं भिन्दाना भञ्जती ।

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120