Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 14
________________ श्री सोमसुन्दरसूरिविरचिता । ॥ अर्हम् ॥ श्रीसोमसुन्दरसूरिविरचिता अथास्मच्छब्दरूपाङ्किता नवस्तवी जिनं निरस्तवृजिनं भाजनं गुणसम्पदाम् । कृपापण्यापणं नाथं किञ्चिद्विज्ञपयाम्यहम् ॥१॥ विडम्बिताऽहं मोहस्त्वां बाधते देव न क्वचित् । स्वदासीकृतमां कामं निकामं त्वं निहंस्यहो ॥२॥ सेवकीभूतरोराभमयेभ्योपासितत्वया । न द्रुतव्यं यतः सन्तो राजरङ्कसदृग्दृशः ॥ ३ ॥ सर्पादिरूपतानीतमह्यं रोषाय न त्वया । ददेऽवकाशलेशोऽपि युक्तं सेवकवत्सलः ॥ ४ ॥ नारकीभूतमत्पापात् पाहि स्वं सेवकं जनम् । अनुगामिममार्हस्ते भाविनी विहृतिः कदा ॥ ५ ॥ अनुकम्प्याश्रितमयि त्वयि नाथे प्रसन्नता भूयादवश्यं देव स्यां फलेग्रहिजनुर्यतः ॥ ६ ॥ अस्मत्पदान्यपदयोरिति जिननूतस्त्वमेकवचनेन | निजपदपङ्कजसेवाहेवाकितयां कृतार्थय माम् ॥७॥ इति अस्मद्बहुव्रीह्येकवचनमयोगगर्भः स्तवः प्रथमः । १२

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120