Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 27
________________ श्रीपुण्डरीकगणधरस्तवनम् २५ प्राववानमयोऽपि दुस्तरभवाम्भोधौ निमज्जज्जनश्रेणीतारणकारणं समभवत् शत्रुञ्जयाख्यो गिरिः। तत्सर्व तव पादपद्मयुगलीमाहात्म्यविस्फूर्जितम् श्रीमन्नादिजिनेशवंशजलधिप्रोल्लासशीतद्युते ॥४॥ केषां न स्पृहयालुता दिविषदां नेत्राय सञ्जायते येन प्रोज्वलयन्मुखाम्बुजलसत्सौभाग्यमालोक्यते । मेषोन्मेषविवर्जितैरविरतं भव्याङ्गभाजां भरैः श्रेयःश्रणिरमां स मांसलयतात् श्रीपुण्डरीकप्रभुः॥५॥ जात्यस्वर्णसवर्णवर्णवपुषा कैवल्यमासेदुषा संप्राप्य त्रिपदीमदीनमहसा श्रीमयुगादीश्वरात् । चक्रे येन चतुर्दशाऽपि विलसत्पूर्वाणि साङ्गान्यपि श्रमिानाद्यगुरूत्तमः शमयताद्वस्तापमाऽऽपत्ततेः ॥६॥ प्राहुर्बुद्धिधनास्त्वदीयचरणोपास्तेः समस्ताङ्गिनो नूनं त्वत्सदृशा भवेयुरिति यत्तत्सत्यमाभाति नः । यस्मादेष महीधरोऽपि समभूत् श्रीपुण्डरीकाह्वयः संसारार्णवतारणैकनिपुणत्वत्पादसंस्पर्शतः ॥७॥ अल्पः कल्पतरुः स कामकलशो न स्यात् शिवस्यास्पदम्

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120