Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 85
________________ साधारणजिनस्तवः । सिद्धं जवेनोपभवादुपेशम् ॥६॥ साम्येन ३१ पश्यन् ११ त्रिजगत् ११ विवेकी ११ श्रयन् ११ प्रभो ११ पञ्चसमिति ११ उपैति अपास्य ११ सप्तभ्य २१ घिसिद्धि २१ मध्ये सिद्ध २१ जवेन ३१ उपभवात् ५१ उपेशम् २१॥ व्याख्या ॥ हे प्रभो ! विवेकी उपेशं उपैति उपैतीति क्रियापदं कः कर्ता विवेकी किं कर्मतापन्नमुपेशं केन जवेन कस्मादुपभयात् विवेकी किं कुर्वन् पश्यन् किं कर्मतापन्नं त्रिजगत् केन साम्येन पुनः किं कुर्वन् श्रयन् किं कर्मतापन्नं पश्चसमिति किं कृत्वा अपास्य किं कर्मतापन्नं सप्तभि किं लक्षणमुपेशं अधिसिद्धि पुनः किं लक्षणं मध्यसिद्ध त्रयाणां जगतां समाहारस्त्रिजगत् अत्र व्यञ्जनान्तेन नपुंसकत्वं विवेको विद्यते यस्य स विवेकी पञ्चाना समितीनां समाहारः पश्चसमिति सप्तानां भीनां समाहारः सप्तभि अत्रेकारान्तेन नपुंसकत्वं अस्य विशेषो यथा त्रयाणां भुवनानां समाहारस्त्रिभुवनं एवं द्विपात्रं त्रिमासं

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120