Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
अथास्मच्छब्दरूपाङ्कितनवस्तवी योगक्षेमविधायक तव नायकतामभीप्सामः ॥ ७ ॥ प्रकटीकृतजगतीगतजीवाजीवादिभावसद्भावे । सुज्ञायकीकृताऽस्मयि तवागमे स्तादतिर्नित्यम् ॥८॥ अस्मच्छब्दबहुत्वाऽन्यपदैकत्वाङ्कितार्हतः। श्रीज्ञानसागरस्याऽस्तु स्तुतिरेखा सुखाय नः ॥ ९॥ इति अस्मच्छब्दबहुवचनमयः श्रीवीरस्तवस्तृतीयः ।
॥अर्हम् ॥ अर्बुदगिरिवरभूषणमदूषणं तीर्थकरनाथम् । स्तुतिपथमानेताऽस्मि प्रसृमरमहिमानमितमानम्॥१॥ कल्पद् इव ते पादौ मनो ऽभीष्टार्थदायकौ । सेव्यावुपान्तविश्रान्तमां केषां नैव धीमताम् ॥२॥ आसादि यत्प्रसादाद्धर्मः शिवशर्मकृद्भवदुपज्ञः। पितरौ तावतिवन्दे प्रभूतमां दुष्प्रतीकारौ ॥ ३ ॥ असाधारणसौभाग्यभवद्रूपनिरूपणे । भूयोव्यापृतमाभ्यां स्वचक्षु| सफलोऽस्म्यहम् ॥४॥ एतगिरिसत्काभ्यां त्वद्योगात्सर्वतीर्थभूताभ्याम् । मङ्गलमवनतमाभ्यामधित्यकोपत्यकाभ्यां स्तात् ॥५॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120