Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 64
________________ ६२ श्रीविनयविजयोपाध्यायविरचिना खपुष्पवत् आकाशकुसुमतुल्योऽस्तीति तवोपदेशो वर्त्तते तस्मात् ॥ ६॥ विना वनस्पति कोऽपि निम्बाम्रादिर्न दृश्यते । हस्तान्तर्भाविन्यो हि नाङ्गुल्याद्यास्ततः पृथक् ॥७॥ __ अस्यैवाभिप्रायं दृष्टान्तेन दृढयन्नाह वनस्पति सामान्याभिधाना या वनस्पतेर्जातिस्तां विना तरुत्वत्यागेन निम्बाम्रादिनिम्बश्च आम्रश्च निम्बाम्रो तावादी यत्र दृग्व्यापारे स निम्बाम्रादिः कोऽपि न दृश्यते दृग्मार्गे नावतरति यत्र यत्र वृक्षे दृग्व्याप्रियते तत्र तत्र वनस्पतित्वमेव दृश्यतेऽतः सामान्यमेव वस्तु एनमेव दृढयति हि यस्माद्धस्तादिष्वङ्गेष्वन्त विन्यः अङ्गुल्यः आदिशब्देन हस्त न्ताक्षिपत्रादीनि यथा ततः हस्ताद्यङ्गतः पृथक् न भवन्ति तथा सामान्यतः पृथक् विशेषोनास्तीत्यर्थः ॥ ७॥ विशेषात्मकमेवार्थ व्यवहारश्च मन्य

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120