Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
श्रीविनयविजयोपाध्यायविरचिता
एकपर्यायाभिधेयमपि वस्तु च मन्यते । कार्य स्वकीयं कुर्वाणमेवंभूतनयो ध्रुवम् ॥ १७ ॥
एवम्भूतनामा नयः एकपर्यायाभिधेयमपि एकएव यः पर्यायः शब्दः स एकपर्याय एकशब्दस्तेनाभिधेयमपि वस्तु वाच्यम्। च पुनः विद्यमानं भावरूपमपि ध्रुवं निश्चयेन स्वकीयमात्मीयं कार्यं निजार्थक्रियां कुर्वाणं पश्यति तदैव तद्वस्तु वस्तुवन्मन्यते नान्यदा अर्थक्रियाकारि सदिति जिनोपदेशो वर्त्तते अतो यत् स्वार्थक्रियाकारि तदेव वस्त्वित्यर्थः ॥ १७॥ यदि कार्यमकुर्वाणो ऽपीष्यते तत्तया स चेत् । तदा पटेऽपि न घटव्यपदेशः किमिष्यते ॥ १८ ॥
६८
यदि स पदार्थस्तदा तस्मिन् काले कार्यमकुर्वा - णोऽपि स्वार्थक्रियामकुर्वन्नपि चेत्तत्तया वस्तुतया इष्यते ऽभ्युपगम्यते भवान् तर्हि पटेऽपि घटव्यपदेशो घटशब्दवाच्यता कथं नेष्यते कस्मान्न इच्छा

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120