Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
८२ श्रीजयानन्दसूरीश्वरविरचितः । वाचिपदं विशेषणभूतं अग्रे विशेष्यभूतं च भवति पदद्वयमपि षष्ट्यन्तं समाहारशब्देन समस्यते नपुंसकलिङ्गं वा एकवचनान्तं च स्यात्पुंल्लिङ्गं तु न स्यादेवेति। उत्तरपदप्रधानो द्विगुः अकारान्ते नित्यं की। अन्नन्ते आवन्ते तु विकल्पेन डी। शेषसर्वनामस्वरान्ते व्यञ्जनान्ते च नपुंसकम्। द्वयोः पदयोः समाहारः हिपादी तस्याद्विपाद्याः अत्राकारान्ताच्छब्दानित्यं डीः। तिसृणां पूजानां समाहारः त्रिपूजी तां त्रिपूजी पक्षे त्रिपूजं अत्राबन्ताहिकल्पेन डीः। तिसृणां सन्ध्यानां समाहारस्त्रिसन्ध्यं त्रिसन्ध्यस्य कीबलमेव पश्चानां पर्वणां समाहारः पञ्चपर्वी तां पश्च. पर्वी अत्रानन्ताहिकल्पेन डीः पक्षे पञ्चपर्व अष्टानां कर्मणां समाहार अष्टकर्म अत्रान्नन्ताद्विकल्पेन ङीः। पक्षेऽष्टकर्मी ॥ ५॥ साम्येन पश्यस्त्रिजगद्विवेकी
श्रयन् प्रभो पंचसमित्युपैति। अपास्य सप्तभ्यधिसिद्धि मध्ये

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120