Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 86
________________ ८४ श्रीजयानन्दसूरीश्वरविरचितः । चतुर्युगं द्विपथं त्रिपथं चतुष्पथं त्रिपुरं इत्यादौ पात्रा. दिगणत्वात् नपुंसकत्वेन छीः । अथाव्ययीभावसमासलक्षणम्। उपायव्ययं पूर्व पूर्वपदं भवति अमन्तं चोत्तरपदं भवति यतःसर्वविभक्तीनामकारान्तात् प्रायोऽमादेशः पञ्चमी विना अकारान्तशब्दाहिना अन्यस्वरान्तव्यञ्जनान्तशब्दभ्यो विभक्तिलोप एव स्यान्नपुंसकत्वं च । यथा सिद्धिमधिकृत्य भवतीति अधिसिद्धि अत्रेकारान्ताद्विभक्तिलोपो नपुंसकत्वं सिद्धानां मध्ये मध्यसिद्ध। यथा गङ्गायाः पारे पारेगङ्गं सभायामध्ये मध्येसभं वृक्षस्याग्रे अग्रवृक्षं अत्रा. कारान्तादमादेशः भवस्य समीपे उपभवं तस्मात् अत्र चामादेशः पञ्चमीवर्जनात् ईशस्य समीपं उपेशं अत्राकारान्तादमादेशः ॥ ६ ॥ भवेच्छुभायोपभवद्यथेष्टं श्रये सनाथोस्मि नमोस्तु दोषाः । दूरे प्रभावश्च गुरुः सुखं मे विश्वाच॑धीश्रीकृदुपद्विपादे॥७॥

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120