Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 20
________________ श्री सोमसुन्दरसूरिविरचिता । दीक्षासमयसमेता विज्ञप्तिं तन्वते मुदिताः ॥ १ ॥ अशक्तास्मां महाप्रज्ञावैभवेनापि केनचित् । स्तुतिपूजे विधातुं ते न शक्येते कदाचन ॥२॥ गुणैौर्वस्मायितास्मां त्वद्यतिसाध्वीजनौ कदा | प्रणस्यामस्तवोपास्ति कुर्वाणौ वह्निदिस्थितौ ॥३॥ निजगुणगणैरधरितास्माभ्यां सुस्त्रैणपौंस्नवर्गाभ्याम् । सद्देशविरतिमद्भ्यां कदा विभास्यति सभा भवतः ॥४॥ कदाचान्तर्गतास्माभ्यां त्वद्द्व्याख्याक्षिप्तचेतसाम् । नरामराणां वृन्दाभ्यां न सुधाऽपि स्वदिष्यते ॥५॥ तवेशदेशनाभ्यां द्विर्दिने केनेह देहिनः । प्रीतास्माभ्यां प्रपत्स्यन्ते सम्यक्त्वचरणादिकम् ॥६॥ निशादिवससंबन्धिप्रतिक्रमणयोः क्रियाः । अत्यस्मयोः कदा देव भवान् प्रादुष्करिष्यति ॥७॥ ध्यानयोर्दुर्गतिक्षिप्तास्मयो रौद्रार्त्तयोर्विभो । वर्त्तमानं जनं भव्यं निवर्त्तय दयानिधे ||८|| जय त्वं नन्द भद्रं ते धर्मर्थं प्रवर्तय । इत्यादिवचनैर्लोकान्तिकाः संशन्ति यं विभुम् ॥ ९ ॥ १८

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120