Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 87
________________ साधारणजिनस्तवः ।। भवेच्छुभाय ४१ उपभवत् ११।२१।३१।४११५१ । ६११७१। यथेष्टं २१ श्रये सनाथो ११ ऽस्मि नमो ११ स्तु दोषाः१३ दूरे ७१ प्रभावश्च११ गुरुः११सुखं १२ मे विश्वार्यधीश्रीकृदुपहिपादे ७ ॥ व्याख्या ॥ हे विश्वाWधीश्रीकृदुपद्विपादे भवतः समीपं उपभवत्तत् शुभाय भवेत्। भवेदिति क्रियापदं किं कर्तृ उपभवत् कस्मै शुभाय अत्र प्रथमा ११ लोपः भवतः समीपं उपभवत्तत् अहं श्रये कथं यथेष्टं इष्टस्यानतिक्रमेण यथा स्यात्तथाऽत्र द्वितीया२१ भवतःसमीपं उपभवत्तेनाहं सनाथोस्मि अत्र तृतीया ३१ भवतः समीपं उपभवत्तस्मै नमोऽस्तु अत्र चतुर्थी ४१ । एवं उपभवत् तस्मात् दोषा दूरे अत्र पञ्चमी ५१ लोपः उपभवत् तस्य गुरुःप्रभावः अत्र षष्ठी६१लोपःभवतः समीपमुपभवत्तस्मिन्मे मम सुखं अत्र सप्तमी७१लोपः इति व्यञ्जनशब्दात्सर्वविभक्तिलोपो दर्शितः। उक्तं च विस्तरेण समासषट्कं । अथसंक्षेपेण विशेषि तत्पुरुष सहितं समासषट्कोदाहरणं यथा धीश्च श्रीश्च धी

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120