Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
१६ श्रीसोमसुन्दरमरिविरचिता । चलनप्रवृत्तमाभ्यां वद्यात्राकरणक्षणे । एताभ्यामबुंदोत्तंसपादाभ्यां पुण्यमाप्नुयाम् ॥६॥ यदा त्वदर्शनं लेभे दूरीभूतमयोस्तदा । तिर्यमरकदुर्गत्योः स्वप्नेऽपि व्यरमद्भयम् ॥ ७ ॥ वधर्मावाप्तितः पूर्वमनुत्पन्नमयोः किल । देवमानवसद्गत्योर्न वासं कः समीहते ॥ ॥ इत्यस्मदेकवचनान्यपदाहित्वोक्तिभिः स्तुतो वृषभः । देवोऽर्बुदगिरिमौलिः कलयतु लीलां मनोऽन्तर्मे ॥९॥ इति अस्मच्छब्दैकवचनबहुव्रीहिद्विवचनप्रयोगचारुः __ श्रीऋषभस्तवश्चतुर्थः।
॥ अहम् ॥ श्रीऋषभवईमानौ युगपत्पौरस्त्यचरमतीर्थपती । निभृतीभूयसुभक्ती इतीहया सुरपती नुवतः ॥१॥ नेशते यद्यपीन्द्राद्याः स्तुत्यै तत्र तथाप्यहो । युवामुपस्थितावां हीस्थानं नैव गुरुत्वतः ॥२॥ यत्रायेथे युवा युष्मद्धर्मस्य परिपाल्यते । कुलजाती पवित्रे ते जातावां स्तुवहे सदा ॥३॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120