Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 117
________________ श्रीपाजिनस्तवनम् । ११५ प्रोद्भिन्दन्तं परमतरजःपुञ्जमुद्भूतशस्तम् । संसेव्यं श्रीजिनजनगणैः कामदं संश्रितानां सारं वीरागमजलनिधि सादरं साधु सेवे॥१२॥ भक्तिप्रहावनम्रामरवरनिकरैर्निर्जरौनर्मिता यत् पादाधस्ताविहारावभरमवनिबुध्य प्रबुद्धस्य नेतुः। उत्तप्ता स्वर्णवर्णा नवनवकमला श्रेण्यनुश्रेण्यबाभाआमूलालोलधूलीबहुलपरिमलालीढलोलालिमाला१३ भावोद्भूतप्रमोदप्रणतविनतिभिर्भूरि भक्तिं विधत्ते यः पार्श्वेश क्रमाजे तव विपुलरमाः प्राज्यराजैव साईम्। तस्य स्थैर्य भजेत प्रगतचपलता सन्ततं षट्पदाली झङ्कारारावसारामलदलकमलागारभूमीनिवासे ॥१४॥ यस्मिन् गर्भावतीर्णे भगवति धनदः प्रत्नरत्नैः सुवर्णैः कल्याणैर्दिव्यवणैरनणुमणिगणैर्गन्धवासैर्ववर्ष । शुश्रुषां कर्तुकामस्त्रिदशवरगिरा सुन्दरे मन्दिरे वै छायासम्भारसारे वरकमलकरे तारहाराभिरामे॥१५॥ पङ्कोत्पन्नं रजस्त्रिप्रबलतरजडासङ्गमुच्चैर्विहायाहहकाने निवासं निरुपमपरमे या व्यधाहारतित्वम्।

Loading...

Page Navigation
1 ... 115 116 117 118 119 120