Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 101
________________ श्रीमहावीरस्तवनम् । द्रव्यश्रुतलक्षणैः सह वर्त्तन्ते सवर्णाः तीर्थङ्करैरुच्चार्यमाणा देशना तात्कालीनं द्रव्यश्रुतं । एतेन शिरोरन्ध्रोत्थध्वनिमानिनो दिगम्बरस्य मतं निरस्तं अथवा सर्वणाः समानाः द्वौ जिना रक्तकान्त्या सदृशौ द्वौ शुक्लकान्त्या द्वौ कृष्णकान्त्या द्वौ नीलकान्त्या षोडश जिनाः सुवर्णकान्त्या सदृशाः अथवा सवर्णाः तीर्थङ्करत्वेन सर्वेऽपि सदृशा इति ॥ ३ ॥ अथ स्ववक्तृत्वमिषेण वीरशासनं स्तौति । प्राप्तासन्धि बुधा एऐ सन्ध्यचराणि च । व्याकुर्वन्ति यथा भावं तथाऽहं वीर दर्शनात् ॥ ४ ॥ ९९ प्राप्तेति । यथा बुधाः शाब्दिकजनाः एएओऔ इति चत्वार्यक्षराणि सन्ध्यक्षराणि सन्ध्यक्षरसंज्ञकानि व्याकुर्वन्ति कथयन्ति चकारग्रहणादत्र पूर्वकाव्याक्तानपि अइउऋऌ इति पञ्च वर्णान् समानसंज्ञकान् व्याकुर्वन्ति कथं प्राप्तासन्धि प्राप्तः असन्धिः यस्यां

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120