Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 71
________________ नयकर्णिका। विषयीक्रियते किमत्रापराधः यथा स्वार्थक्रियामकुर्वाणो घटो घटत्वव्यपदेशभाग्भवति तथा घटक्रियाऽभाववत्पटोऽपि घटो भवतु खकार्यकरणाभाव उभयत्रापि समानत्वादित्यर्थः ॥ १८॥ ___यथोत्तरविशुद्धाः स्युर्नयाः सप्ताप्यमी तथा। एकैकः स्याच्छतं भेदास्ततः सप्तशताप्यमी ॥ १६ ॥ अमी साक्षादुक्तपूर्वाः सप्तापि सप्तसंख्याका अपिः समूच्चयार्थः नयाः यथोत्तरविशुद्धाः यथा २ उत्तराः उपर्युपरिवर्त्तते तथा २ विशुद्धा ये ते यथोत्तरविशुद्धाः स्युर्भवन्ति। तथा एकैकः एकश्च एकश्च एकैकः नयः शतं शतप्रमाणं भेदः । प्रकारदः स्याद्भवति । ततो अमी नयाः सप्तशतसंख्याका अपि भवन्तीत्यर्थः ॥ १९॥ __ अथैवंभूतसमभिरूढयोः शब्दएव चेत्।अन्तर्भावस्तदा पञ्च नयपञ्चशतीभिदः ॥ २० ॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120