Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 19
________________ अथास्मच्छब्दरूपातनवस्तवी १७ मूढावाभ्यामनिशं रागरुषाभ्यां जगज्जनमशेषम् । पीडितमवतामेनं प्रभूभवन्तौ दयावन्तौ ॥४॥ स्वायोग्यतया तादृग्विशिष्टकालेऽपि दूरितावाभ्याम्। अनिमित्तवत्सलाभ्यामपि विज्ञपयावहे किमु वाम्॥५॥ मिथ्यात्वमहाभोधेर्निजागमप्रवहणार्पणादधुना । तीरानीतावाभ्यां परो युवाभ्यां कृपावान् कः ॥६॥ ऋजुवक्राज्ञयोर्योग्यं युवामन्तरगतावयोः । विधिपञ्चव्रतीमुख्यं दिशन्तौ न कथं हितौ ॥७॥ आद्यन्तयोश्चतुर्थारस्यानुचितावयोर्विमुक्तिपथे । स्तुवहेऽपि भवद्भ्यां नौ सिद्ध कार्य न किं कुर्व॥८॥ इत्यानन्दपुरुस्थौ श्रीमन्नाभेयवीरतीर्थपती । स्तुत्वा कौचित् श्राद्धावार्जिजता दम्पती पुण्यम्॥९॥ अस्मत्पदान्यपदयोर्दिवचनगर्भस्तवेन नुतिविषयम् । नीतौ जिनाविति मम प्रयच्छतां स्वच्छता मनसः॥१०॥ इत्यस्मच्छन्दबहुव्रीहिद्विवचनगर्भः ऋषभवीरस्तषः । ॥ अर्हम् ॥ लोकान्तिकनाकिवरा जिनपुरतो मौलिमिलितभूमितलाः

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120