Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 23
________________ अधास्मच्छब्दरूपाकितनवस्तवी २१ संकोचादिविशेषाप्रौढावभ्यं सदा स्मिताब्जेभ्यः । त्वञ्चरणयुग्मसङ्गमपूतेभ्यः प्रणमति न कस्कः ॥५॥ प्राप्तत्वदुपास्तिभ्यो दिवसनिशाभ्यःशुभोदयकृताभ्यः। हेतूभूतावत् को नार्जयति स्वर्गमोक्षसुखम् ॥६॥ रसलयलीनावाकं त्वद्वचनानां सुधायमानानाम् । तृप्ताः कदापि न स्युभव्यजना बहुलिहन्तो ऽपि ॥७॥ देवसदृग् नौ न रुचिः प्रियाप्रियावासु कमलकुमुदेषु। विश्वप्रियस्य नु कृपारूपरुचिः सर्वसदृशी ते ॥ ८॥ स्तुतवन्तौ भक्त्यैवं यं देवं शशिरवी स मे वीरः। अस्मत्पदद्विचनान्यबहुत्वनुतस्तनोतु शिवम्॥९॥ इति अस्मच्छन्दद्विवचनबहुव्रीहिबहुवचनमयः सूर्येन्दुस्तुतिरूपः श्रीवीरस्तवोऽष्टमः । ॥ अर्हम्॥ श्रीवर्धमानमनघं सुरासुरा भक्तिभास्वरा एवम् । गमयन्ति स्तुतिविषयं जिनेश्वरं समवसरणस्थम्॥१॥ बद्धा अपि महाकाव्यप्रबन्धैर्विबुधैर्गुणाः । प्रसरन्ति जगत्पीठे स्तवनुन्नवयं तव ॥२॥

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120