Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 47
________________ श्रीजैनधर्मवरसंस्तवनम् । ४५ शुद्धात्मदर्शनमहो शुभभावयोगात् । इत्युक्तिलेशकथकस्य ममैधि नाथ स्वामी त्वमेव भुवनेऽत्र भवनान्तरेऽपि ॥४२॥ त्रैलोक्यरूपविषये सुपरीक्षणेऽत्र बिम्बं त्वदीयमतुलं नयनामृताभम् । कर्मापहारि हृदयाम्बुरुहे निघाय ये संस्तवं तव विभोरचयन्ति भव्याः ॥४३॥ राकागणश्वरनिभास्तेजःपुर्जरतीव पुण्याढ्याः । तेऽनन्तसुखसमेता अचिरान् मोक्षं प्रपद्यन्ते ॥४४॥ ॥ युग्मम् ॥ भावप्रभाख्यवरसूरिंगणाधिपेन श्रीजैनधर्मवरसंस्तवनं सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं कल्याणमन्दिरसदन्तिमपादलमम् ॥४५॥ इति जैनधर्मवरसंस्तवनम् ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120