Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 90
________________ ८८ श्रीजयानन्दसूरीश्वरविरचितः । य१२ एयण १३ अञ् १४ अण १५ अकण १६ ईय १७ त्व१८ तल् १९ ईमन् २०। उदाहरणान्येषाम् । एतव्यं १ स्थापनीयं २ देयं ३ कृत्यं ४ शयितं ५ पेचानं ६ निर्वाणं ७ ईषत्स्थानं ८ दुर्भव ९ समन्ताहावः१० तद्वं१२ सख्यं१३कापेयं १४ द्वैपं१५ चापलं १६ आचार्यकं १७ होत्रीय १८ ब्रह्मत्वं १९शुक्लता२० शुक्लिमा २१ अथवा सुखानां समूहः सौख्यं अत्र समूहार्थे ण्यः। अन्येऽपि समूहार्थे । यथा अपर अकञ् ३ इकण ४ य ५ ईय ६ इण ७ अञ् ८ एयञ्९ तल् १० कट्यल्११ ल्य १२ ऊल १३॥ एषामुदाहरणानि । भैक्षं राजकंर हास्तिकं ३ ब्राह्मण्यं ४ अश्वीयं ५ पार्श्व ६ शौचं७ पौरुषेयं ८ ग्रामता। रथकट्या ९ वात्या१० वातूलः अवापनाय अवाप्तुं अत्र तुम्प्रत्ययः पामबुं करवू इत्यादौ वाकार यत्र उच्यते तत्र उत्तरकाले तुम् अस्य कर्मणि द्वितीया। अङ्गानि विद्यन्ते यस्य स अङ्गी अस्त्यर्थे इन्प्रत्ययः अका. रान्ताच्छब्दादिन्प्रत्ययः धीरस्यास्तीति धीमान् अ.

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120