Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 65
________________ नयकर्णिका। ३ ते। विशेषभिन्नं सामान्यमसत्खरविषाणवत् ॥८॥ ___ व्यवहारश्च व्यवहारनामा नयः विशेषात्मकं पर्यायस्वरूपमेवार्थ पदार्थ मन्यते कक्षीकुरुते कुतः जिनोपदेशे विशेषभिन्नं विशेषात्पृथक्भूतं सामान्यमसत् नास्ति खरविषाणवत् रासभशृङ्गवत् तर्हि विशेषमात्र एव पदार्थः ॥ ८॥ __ वनस्पतिं गृहाणेति प्रोक्ते गृह्णाति कोऽपि किम्। विना विशेषान्नानादीस्तन्निरर्थकमेव तत् ॥ ६ ॥ एनमेवादाहरति यदा केनचिद्वको कश्चिदादिष्टः भो त्वं वनस्पतिं गृहाण इति प्रोक्ते कथिते सति किं कोऽपि निम्बाम्रादीन् विशेषान् विना गृह्णाति न कोऽपि गृह्णाति तत्तस्मात्कारणाद्हणाभावात्तत्सामान्यं निरर्थकं निष्फलमेवेति ॥ ९॥ व्रणपिण्डीपादलेपादिके लोकप्रयो

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120