Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
अथास्मच्छब्दरूपाङ्कितनवस्तवी ।
॥ अर्हम् ॥ सुरासुरेन्द्रौ निस्तन्द्रौ कल्याणसमयागतौ । हर्षोन्नद्रौ जिनेन्द्राऽग्रे विज्ञप्तिं तनुतो यथा ॥ १ ॥ एवं विधर्द्धिप्राप्ताहमर्हणा पदयोस्तव । विनयावहिताऽऽवां त्वां निषेवन्ते न के नराः ॥२॥ येन ब्रह्मादयोऽप्येते किंकरीभावमापिताः । विगोपि तावया तेन रागेण न जितो भवान् ॥ ३ ॥ भूयो भ्रमितमह्यं त्वं परतीर्थिकवादिने । विश्वाच्य रोचसे नैव घूकायार्क इव प्रभो ||४|| प्रबोधितावद्भावत्कविशुद्धागमभाषितात् ।
प्रबुद्धाः साधयामासुर्महानन्दपदं न के ॥ ५ ॥ निष्पत्त्युद्यतमम ते समवसृतेर्भुवि समं समासीनाः । बाधा न बुद्धिरे जन्तुकोटिकोट्यो ऽपि चित्रमिदम् ॥६॥ जघनविपुला । अनन्तदर्शनज्ञानवीर्यानन्दमयात्मनि ।
तृणप्रायायि पदे परमेऽवस्थितो जय ॥ ७ ॥ अस्मच्छन्दद्विवचोऽन्यपदैकवचः प्रपञ्चरुचिरेण ।
१३

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120