Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 69
________________ नयकर्णिका। - ब्रूते समभिरूढोऽर्थ भिन्नंपर्यायभेदतः। भिन्नार्थाः कुम्भकलशघटा घटपटादिवत् ॥ १५॥ समभिरूढः समतिशयेन व्याकरणव्युत्पत्त्याचारूढमेवार्थमभिमन्वानः समभिरूढोनयः पर्यावभेदतः पर्यायशब्देन भेदः पर्यायभेदस्तस्मात् भिन्नं पृथग्भूतमेवार्थ वाच्यं ब्रूते मन्यते कुतो वर्द्धमानखामिना कुम्भकलशघटशब्दाः भिन्नार्थाः पृथग् अर्थवाचकाः कथिताः यथाकुम्भनात्कुम्भः कलनात्कलशो घटनात् घटस्ततः सिद्ध शब्दभेदे वस्तुभेदो घटपटादिवत् ॥ १५ ॥ __ यदि पर्यायभेदेऽपि न भेदो वस्तुनो भवेत्। भिन्नपर्याययोर्न स्यात् स कुम्भपटयोरपि ॥ १६॥ ___ यदिशब्दपर्यायभेदेऽपि वस्तुनः पदार्थस्य भेदोन भवेन्नजातस्तर्हि भिन्नः पर्यायः शब्दो ययोस्तौ भिन्नपर्यायौ तयोः कुम्भपटयोरपि स भेदोन स्यादित्यर्थः॥

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120