Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
श्रीजैनधर्मवरसंस्तवनम् ।
४३
सोऽस्याऽभवत्प्रतिभवं भवदुःखहेतुः ॥३३॥
सङ्घाधिपत्यतिलकं ननु ये वहन्तः
साधर्मिके सततदत्तबराशना ये । मुक्तिं व्रजन्ति लघु ते नितरां भजन्तः
पादद्वयं तव विभो भुवि जन्मभाजः ॥३४॥ शीलं कलङ्कतिमिरावलिहेलिकेलि विस्तीर्णविश्ववलये कृतकीर्त्तिखेलम् । मर्त्यो दधाति हृदि यः प्रवरस्य तस्य किंवा विपद्विषधरी सविधं समेति ॥ ३५ ॥ ब्राह्म्यादिका विमलशीलविभूषणाढ्याः
सत्यो हि सन्ति बहवो भवितार एव । तासां तु नामजपनेन जिनेश पूतो
जातो निकेतनमहं मथिताश यानाम्॥३६॥ शीताहृतिर्ज्जलधिलङ्घनमाहवश्व
रक्षोवधः प्रतिहृतिर्ज्वलनप्रवेशः । पुण्या यतो विमलशीलतया पदार्थाः प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ॥३७॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120