Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
२२. श्री सोमसुन्दर सूरिविरचिता ।
1
स्मृतमात्रा अपि नन्ति विघ्नं सङ्घजनस्व ये नामवर्णा न के जापरतास्मांस्तान् स्तुवन्ति ते ॥ ३॥ पद्मसञ्चारसंरब्धास्माभिर्मोहतमोहरैः ।
रविणेव त्वया पादैः को देशोऽद्योति न प्रभो ॥४॥ निर्मितिमुदितास्मभ्यं तवसमवसृतौ प्रदीप्रवप्रेभ्यः । द्वादशयोजन्या अपि धन्याः के के न गच्छन्ति॥५॥ पुरः स्थितास्मत्पर्षद्भ्यो वर्षति त्वयि गीसुधाम् । सबाह्याभ्यन्तरस्तापो दवीयान् जायते प्रभो ॥६॥ चतुर्णामाननानां ते मोहितास्माकमीक्षणे । तृप्तिर्न जायते देव लावण्यामृतवारिधे ||७|| प्रातिहार्येषु निर्माणसुहितास्मासु ते प्रभो । स्पष्टं दृष्टेषु सदृष्टिः को न चित्रीयतेतराम् ॥८॥ अस्मत्पदबहुव्रीहिबहुत्वरचनाञ्चितः । इत्यमर्त्यकृतो वीरस्तवः स्ताद्वास्तवश्रिये ॥ ९ ॥ इत्यस्मद्बहुव्रीहिबहुवचनमयः सुरासुर विज्ञप्तिरूपः स्तवोनवमः ।
एवं च समाप्ताऽस्मच्छब्द त्रिषष्टिरूपचार्वी नवस्तवी ।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120