Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 82
________________ श्रीजयानन्दसूरीश्वरविरचितः । सनतेन्द्रस्तस्य सम्बो. हे नतेन्द्र इति बहुव्रीहि प्रथमोभेदः । विद्राविता दोषा येन स विद्रावितदोषस्तस्य सम्बोधनं हे विद्रावितदोष । इति बहुव्रीहिद्वितीयो भेदः । दत्तं दानं येभ्यस्ते दत्तदाना इति तृतीयभेदः । वीतं दौस्थ्यं येभ्य इति चतुर्थोभेदः । भूरि धनं विद्यते येषां ते भूरिधनाः इति पञ्चमोभेदः । अनन्तं ज्ञानं यस्मिन् स अनन्तज्ञानस्तस्य सं० इति षष्ठोभेदः । वारार्थे विकल्पार्थे च प्रथमान्तं संख्यावाचि पदद्वयं स्यात् सोपि प्रायोवचनाद्बहुव्रीहिःस्यात् यथा द्वौ वारौ षट् द्विषास्तान्द्विषानिति वारार्थे बहुव्रीहिः विकल्पार्थे ऽग्रे वक्ष्यति सहशब्दस्तृतीयान्तेन समस्यान्यविशेषणे बहुव्रीहिर्यथा सह क्षमया वर्त्तते यः स सक्षमः तस्य सं० ॥ ४ ॥ ८० द्वित्रैर्भवैर्मुक्तिमना द्विपाद्यास्तव त्रिपूजीं विदधत्रिसन्ध्यम् । कल्याणकानां जिन पंचपबमाराध्य भव्यः क्षिपतेऽष्टकर्म ॥५॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120