Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 28
________________ २६ श्रीलक्ष्मीसागरसूरिविरचितम् । प्राश्चत्कल्पलता सतामनुचिता चिन्तामणौ नादरः। स्वामिन् कामगवी न वीक्षणपथे सञ्जायते कर्हिचित चिन्तातीतफलप्रदाननिपुणत्वत्पादपद्मात् पुरः ॥८॥ ये त्वां ध्यानपथं कथश्चन नयेच्चेतस्तदेवोत्तमम् धन्याऽसौ रसना सना तव गुणग्रामस्तुतौ सादरा । ये त्वद्रूपनिभालनैकरसिके नेत्रे पवित्रे नृणाम् श्रीशत्रुञ्जयभूधरैकमुकुट श्रीपुण्डरीक प्रभो ॥९॥ श्रीमत्केवलबोधदर्पणतले सङ्क्रान्तलोकत्रयम् हस्तन्यस्तविशुद्धमौक्तिकमिवाबाभाति यस्येशितुः । स्वाह्वानस्मरणाकृतां भवभृतां संसारवारांनिधेः स्वामी तारयताद्धताऽन्तररिपुःस श्रीगणाधीश्वरः॥१०॥ इत्थंकारमुदारसारकविता प्राग्भारमारभ्यते नीत्वा स्तोत्रपथं कथंचन गुणान् चन्द्रोज्ज्वलान् भक्तितः लक्ष्मीसागरसूरिसंस्तुत मया श्रीपुण्डरीक प्रभो संप्रायेंत भवे भवे तव पदाम्भोजन्मसेवासुखम्॥११॥ इति श्रीपुण्डरीकस्तवनम् ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120