Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 97
________________ श्रीमहावीरस्तवनम्। कविः भक्त्या परमसेवया कृत्वा जिनवर्धमानं स्तवीमि श्रुतिगोचरी करोमि इत्यन्वयः किं विशिष्टं जिनवईमानं। कल्याणेति ॥ कल्याणानां मङ्गलानां माला श्रेणिः तस्याः मणयः रत्नानि तेषां सन्निधानं शुभनिधि कोशं एतद्विशेषणेन प्रभोर्मङ्गलमयत्वं प्रोक्तम् । पुनः किं वि. जि. श्रीगौतमायैः मुनिभिः प्रधानं अग्रेसरम्। पुनः किंवि० यशोगुणैः कीत्या औदार्यादिभिः गुणैः सम्प्रति अद्यापि वर्द्धमानं एधमानं एतद्विशेषणहयेन शालिक्षेत्रशालिवृतिशुभभङ्गत्वं प्रोक्तम्॥१॥ अथ द्वितीयपद्ये वीरशासनवर्त्तिजनलक्षणं __दर्शयन्नाह। अइउऋल समानाःसन्ति लोका इदानीमघनसरलभूता वक्रभावप्रभूताः। कथमिह हि लभन्ते प्राभवं शुद्धमार्ग प्रचुरतरविशस्ततेन तुच्छानुचित्रम्॥२॥ अइउ इति । व्याख्या । इदानी सम्प्रतिकाले

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120