Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
श्रीजैनधर्मवरसंस्तवनम् । र्यद्विग्रहं प्रशमयन्ति महानुभावाः ॥१६॥ . अर्चा समीक्ष्य सुतरामभयेन मुक्तां
मिथ्यात्वमाशु यदनार्यजनोऽप्यमुञ्चत् । आर्यस्तदादरभरः कुलजस्ततो नो
किं ना मनोविषविकारमपाकरोति ॥१७॥ सावद्यजोऽपि निरवद्यफलानुबन्धा
दर्चाविधिः सुमभरेण वरः पुरोगः। साध्योऽपि शब्दनिपुणैः किमु सिंहशब्दो
नो गृह्यते विविध वर्णविपर्ययेण ॥१८॥ नित्यं प्रसन्नवदनां महितां सुजैनी
द्रव्यैः शुभै रुचिल कल्पलतोपमानाम् । यः सेवते न मलिनो ह्यधनो भवेत्स __किंवा विबोधमुपयाति न जीवलोकः॥१९॥ जैनालया निजयशोनिचया इवैते
यैः संप्रतिप्रतिमराजगणैः सिताभः । उच्चैः कृताः शुचिरुचेऽद्भुतमत्र तैश्च ।
गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120