Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 38
________________ ३६ श्रीभावप्रभसूरिविरचितम् पारापतं धृतमते बत शान्तिनाथः श्येनाद्ररक्ष गतजन्मनि ते तदीयाः । गण्या गुणा गुरुकृपोज्ज्वलिताः कथं भ्युमत केन जलधेर्नतु रत्नराशिः ॥ ४ ॥ संरक्षितो गजभवे शशको हि येन मेघाभिधेन मगधाधिपदेहजेन । माहात्म्यमानमिह तस्य करोतु को वा विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५॥ मांसं समर्धमधुनेति वचो निशम्य तस्याप्युपायमभयेन विधाय चोक्ताः । कुर्वन्ति तां नहि ययाहह राजलोकाजल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ सद्दृष्टिपूर्वककृतांहतियुग्ममस्तु AO हे भव्य भव्यतरमन्यदपि प्रधानम् । जन्तून् करोति सुखिनस्तपतापतप्तान् प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ वीराय विश्वगुरवेऽकृत चन्दना यो

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120