Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
४४
श्रीभावप्रभसूरिविरचितम्
आबालगाङ्गसलिलामलशीललीले हे भनि सुन्दरि पुरा चरणे निषिद्धा । प्रोद्यत्तपाः प्रकुरु तच शुचिचित्तवृत्त्या यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः॥३८॥ ब्राह्मी सुसुन्दरिकया सह तं वनस्थं वल्ल्यावृताङ्गवरबाहुबलिं बभाषे । गर्जाश्रयं जहिहि कर्मलयं लभस्ख दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३९॥
यत्साधवे वितरणं न कृतं च शीलं व्याघ्रादिभीतिभिदुरं न तपोऽपि तप्तम् । यत्क्रूरकर्मभिदतो जिन तैर्विभावै
र्वध्योऽस्मि चेद्भुवनपावन हा हतोऽस्मि ॥४०॥
रम्येऽत्र दर्पणगृहे वृषभाङ्गजन्मा
स्त्रीयोम्मि कापतनतः परपुद्गलेन ।
शोभां विभाव्य वदतीत्यव देव रागात् । सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ॥
शुद्धात्मदर्शसदनं भरतस्य जज्ञे

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120