Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
५४ अनुभूतसिद्धसारस्वतस्तवः ।
आप्तोक्तियुक्तिसन्मुक्ताफलानन्यपरीक्षकः ॥ ३ ॥ तत्पदाम्बुजभृङ्गेन सेवाखादविदा खयम् । शिष्येण भावरत्वेन स्तुतेष्टीका विनिर्मिता ॥ ४ ॥ अक्षषडश्वभूमाने वत्सरेऽत्रेषमासके । चतुर्दश्यां तिथौ शुक्र पूर्णीभूतेऽष्टतेजसः ॥५॥ इति प्रशस्तिः सम्पूर्णा ॥
॥ अहम् ॥ कलमरालविहङ्गमवाहना सितदुकूलविभूषणलेपना। प्रणतभूमिरुहामृतसारिणी प्रवरदेहविभाभरधारिणी।। अमृतपूर्णकमण्डलुधारिणी त्रिदशदानवमानवसेविता। भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम् जिनपतिप्रथिताखिलवाङ्मयी
गणधराननमण्डपनर्तकी । गुरुमुखाम्बुजखेलनहंसिका
विजयते जगति श्रुतदेवता ॥ ३ ॥ अमृतदीधितिबिम्बसमानानां
त्रिजगतीजननिर्मितमानानाम् । नवसरसामृतवीचिसरस्वती
प्रमुदितः प्रणमामि सरस्वतीम् ॥४॥

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120