Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 39
________________ श्रीजैनधर्मवरसंस्तवनम् । कुल्माषदानमनुजातसुखाथ तस्याः । भूर्द्धा वेणिरुचिरः श्रियमस्य मौलि - ३७ मभ्यागते वनशिखण्डिनि चन्दनस्य ||८|| दालिद्रदोषतिमिरैर्नियमेन मुक्ताः सत्पात्रदानसुदिनोदयसङ्गमाद्याः । पृष्ठानुगामिकटके निकटे सटङ्के चौरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥ दानं ददौ सुमुनये क्षुधितोऽपि योऽतो निःस्खोऽपि भूपतिरभूदिह मूलदेवः । यत् कीचकः श्रयति सार्थकतां नितान्त - मन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ "जैनेन यन्नरकहेतुरपात्रमुक्तं मुक्तं मुधा तदपरेण कथं श्रितं ही । मद्यादि यत्परिहृतं सुधियाथ यज्ञे पीतं न किं तदपि दुर्द्धरवाडवेन ॥११॥ तीर्थङ्कराः सकलदोषविमुक्तदेहाः स्नेहान्मिथो गलितसिंहगजादिवैरः ।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120