Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 92
________________ ९. श्रीजयानन्दसूरीश्वरविरचितः । भ३।११२॥ इतिसूत्रेण ईकारः सप्तमी यात् “यः सप्तम्याः"४।२।१२२॥ यस्य इ शिवीयेदिति निष्पन्नं इच्छार्थात् सुख्यशब्दात् द्वितीयान्तात्काम्यक्यन्प्रत्ययौ भवतः १२ आचारेऽर्थे उपमानवाचिशब्दात्कर्मणि आधारे च क्यन्प्रत्ययः यथा गुरुराश्रमे सौधीयन्सौधे इव आचरन् प्राझं शिष्यं सुतीयति सुतमिवाचरतीत्यर्थः एवं गुरुः श्रोतृषु धर्म धर्मयांते कथयतीत्यर्थःगुरुशिष्यान्दक्षयति दक्षान्करोतीत्यर्थः अत्र णिज् प्रत्ययः कर्तरि उपमानवाचिशब्दात् आचारेऽर्थे क्रिपक्यौ प्रत्ययौ भवतः यथा मुनिर्मेरवति स्थैर्यान्मेरुरिवाचरति मेरवति अत्र किए मुनिस्तपो भिस्तपनायते तपन इवाचरतीति तपनायते अत्रक्यङ्प्रत्ययः अभूततहावेऽपि क्यङ्प्रत्ययः अभृशोभृशो भवति भृशायते क्यङ्प्रत्ययः दीर्घश्व बां सेवते इत्येवं शीलस्त्वत्सेवी अत्र “अजाते शीले" ५।१॥ १५४ णिन्प्रत्ययः वत्सविनो भावः त्वत्सेविता अब भावे पूर्वोक्तः सल्प्रत्ययःतलोनित्यं स्त्रीत्वं तेनाप्११

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120