Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
युष्मच्छब्दनवस्तवी। ध्यानाधीनीकृतत्वाकं पादान्नमति विष्टपम् ॥४॥ नरेषु नायकत्वासु न स्याद्भवरिपोर्भयम् । एवं युष्मत्पदैकत्वान्यबहुत्वोक्तितो मया ॥५॥ श्रीमान् देवः शिवासूनुरानीतः स्तुतिगोचरम् । ब्रह्मविद्यामयं दद्यात् प्रसद्यात्मपदं मम ॥ ६ ॥ इति युष्मच्छब्दैकवचनान्यपदबहुत्वमर्भ: श्रीनेमिस्तवासप्तमः
॥ अर्हम् ॥ भवपङ्कपतज्जन्तुजातोद्धारधुरन्धरौ । स्तुवे जिनौ विदेहस्थौ सीमन्धरयुगन्धरौ ॥१॥ वामिताङ्कितयूयं याः प्रजास्ता भाग्यभाजनम् । भावेनोपासितयुवान स्तुवे सेवकपुङ्गवान् ॥ २ ॥ प्रथमं शिबिकारूढव्यूढयुवाभिभिस्तपस्यायाम् । इन्द्रेभ्योऽप्यखिलेभ्यः प्राधान्यं प्राप्यतेस्म खलु॥३ याचकेभ्योऽपि भद्रं स्ताद्वार्षिकत्यागपर्वणि । स्वहस्तदायकीभूतयुवभ्यं वाच्छिताऽवधि ॥४॥ प्रदक्षिणीकृतयुवत् केवलिभ्यो भवत्सभाम् । संश्रितेभ्यो विदुः स्पष्टं के न वैनयिकक्रमम् ॥५॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 120