Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 10
________________ श्रीसोमसुन्दरसूरिविरचिता । व्याख्यानोद्युक्तयुष्माभ्यां धर्माभ्यां भव्य जन्तवः । तीर्णास्तरान्त मोहाब्धि तरिष्यन्ति तथा न के ॥५॥ साधयेन्निर्मलं धर्मं निश्चयव्यवहारयोः । मर्यादामनतिक्रामन् दर्शकीभूतयुष्मयोः ॥ ६ ॥ द्रव्यपर्यायनययोः प्रमाणीकृतयुष्मयोः । स्थितो भूपसभे वादी जल्पन्नाप्नोति वैजयम् ॥७॥ युष्मच्छब्दबहुत्वान्यपदद्वित्वोक्तिभिः स्तुताएवं श्रीज्ञानसागरत्वं देयासुः सर्वसार्वा मे ॥८॥ इति युष्मच्छन्दबहुवचनबहुव्रीहिद्विवचनप्रयोगमयसाधारणस्तवः एष वा षष्ठः । ॥ अर्हम् ॥ रैवताचलशृङ्गारं भृङ्गारं ज्ञानवारिणः । श्यामलच्छायामिच्छामि श्रीनेमिं स्तोतुमादरात् ॥ १ ॥ शिष्यीभूयानुयूयं ये भव्यास्तेनात्र संशयः । सम्यग्दृक्त्वादभित्वांश्च भजन्ति त्रिदशाविशः॥२॥ प्रियत्वाभिर्नरैरुच्चैर्मुच्यते विषय स्पृहा । रुचिगोचरितत्वभ्यं न रोचतेऽन्यतीर्थिकाः ॥३॥ निरन्तराविस्मृतत्वन्नश्यन्ति सकलारयः ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 120