Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 9
________________ युष्मच्छन्दनवस्तवी | इत्थं स्तुत्वा सर्वतीर्थाधिनाथान् भव्यप्राणिप्रार्थितार्थामरद्रून् । दुःखोछेदं कर्ममर्मक्षयं श्रा - गन्तातीतं बोधिलाभं च याचे ॥६॥ इति युष्मच्छब्दबहुवचनबहुव्रीहिद्विवचनगर्भः साधारणजिनस्तवः षष्ठः । पुनः प्रकारान्तरेण षष्ठ एव स्तव उपदर्श्यते । सर्वान् सार्वान् रागरोषादिदोषस्त्यक्तान् युक्तान्मुक्तसंख्यातिशेषैः । हर्षादी व्रीडया पीडितोऽपि ७ स्वाविज्ञत्वोद्भूतया भूतनाथान् ॥ १ ॥ अभिवीजितयुष्माकं मोदयेतां न चामरे । सदासेवितयुष्मां च देवदेव्यौ स्मराम्यहम् ॥२॥ ज्ञानक्रियाभ्यां भव्यानां मोक्षसौख्याभिलाषिणाम् । देश की भूतयुष्माभ्यां संसारः सुतरो भवेत् ॥ ३ ॥ अच्युतसुखान्त सत्फलदात्रीभ्यां द्रव्यभावपूजाभ्याम् विषयीकृतयुष्माभ्यां प्रयतेत श्रावको नहि कः ॥४॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 120